SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ २ मू० १०३ १०७ सर्परूपधारिदेववर्णनम् ३७९ घोरविस महाकायं मसीमूसाकालगं नयणविसरोसपुण्ण अंजणपुजनिगरप्पगासं रत्तच्छ लोहियलोयणं जमलजुयलचचलजीह धरणीयलवेणिभूयं उक्कुडफुडकु डिलज डिलकक्क सवियडफुडाडोवकरणदच्छ लोहागरधम्ममाणधमधमेंतघोस अणागलियतिवचडरोस सप्परूव विवड, विउवित्ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासप तेणेव उवागच्छड, उवागच्छित्ता कामदेव समणोवासय एवं वयासी - हभो कामदेवा । समणोवासया । जाव न भंजेसि तो ते अज्जेव अह सरसरस्स काय दुरुहामि, दुमहित्ता पच्छिमेणं भाएणं तिक्खुत्तो गीव वेढेमि, वेढित्ता तिक्खाहिं विसपरिगयाहिं दादाहि उरसि चेत्र निकुट्ठेमि, जहा णं तुमं अहदुहट्टवसत्ते अकाले चेत्र जीवियाओ ववरोविजसि ॥१०७॥ महाकाय पीपालक नयनविपरोपपूर्णम् अञ्जनपुखनिकरमकाश रक्ताक्ष लोहितलोचन यमलयुगलचञ्चलजिष्ठ धरणीतलवेणिभृतम् उत्कटस्फुटकुटिलनटिल+श विक्टस्फटाटोपकरणदक्ष, लोहाकग्ध्मायमानधमधमद्घोषम् अना+लिततीव्रचण्डरोप सर्पस्प विकुरुते, विकृत्य येनैव पौपधशाला येनैव कामदेव श्रमणोपासनस्तेन चोपागच्छति, उपागत्य कामदेव श्रमणोपासकमेवमवादीत् - "हभोः कामदेव ! श्रमणोपासक ! यावत् न भनक्षि नर्हि तेऽचैवाह सरसरेनि काय दुरोहामि दुरुय पश्चिमेन भागेन त्रित्वो ग्रीवा वेष्टयामि वेष्टयित्वा तीक्ष्णाभिर्विपपरिगताभिदंष्ट्राभिरुरस्येव निकुट्टामि यथा खलु स्वमार्त्तदु खार्त्तवशातकाल एवं जीवि ताद व्यपरोप्यसे ॥ १०७ ॥ टीका- उग्रेति- उग्रविपादय या एकार्था अपि विषाऽऽतिशय्यद्योतनायोक्ताः, व्यारयान्तर तु +टक्ल्पनासिद्धत्वाद्धेयमेव । मपी=ममी कज्नलादि" भूपा=मूपिकी टीकार्थ- ' तर ण से ' इत्यादि । हाथीरूपधारी देवताके ऐसा कहने पर भी श्रावक कामदेव भयभीत न हुआ यावत् ध्याननिष्ठ टीकार्थ- 'तए ण स' त्याहि हाथीउपधारी देवताना मेवा उथनथी पष्णु श्राव કામદેવ ભયભીત ન થયો, યાવતુ ધ્યાનનિષ્ઠ વિચરી નથ્થો (૧૦૩)પાર્ટીફપધારી દેવતાએ
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy