SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ अगरधर्मसञ्जीवनी टीका सु ९९ - १०२ हस्तिरूपधरिदेवोपसर्गवर्णनम् ३७७ खा यस्य तत् । आलीनेति-आ किश्चित लीन=लग्न प्रमाणयुक्त = प्रमाणोपेत पुच्छ= लागल यस्य तत् । मत्त = मदोन्मत्त, मेघमित्र गुडगुडायमान = गुड - गुड' - ध्वनि कुर्वत् । मन इति मनश्च पवनश्च मनः पवनौ तौ जेतु शीलमस्य मनःपवनजयी तादृशो वेगो यस्य तत् मनः पवनाधिकवेदित्यर्थ. । मागुक्तमेव स्मारयन्नुपसहरतिदिव्यमित्यादि । तेन्याम्, 'मूळे द्वितीयार्थे पष्ठी माक्रतत्वात' । विहायसम् = आकाशे, द्वितीया तु धातोर्द्विकर्मकत्वात् उद्वहामि उत्क्षिपामि । दन्त - मुसलै = दन्तरूपैर्मुसलेः प्रतीच्छामि = आकाशात्पतन्त गृह्णामि भविष्यत्वेऽपि कालासत्तियोधनाय वर्त्तमानप्रयोग - अयमागच्छामीत्यादिवत् एवमग्रेऽपि । पादयोः चरणाभ्याम् 'तृतीयार्थे सप्तमी' लोलयामि = मर्दयामि ॥९९ - १०२ ॥ १ तथा चोक्त तथा स्यानीहृकृबहाम्' इति स्पष्ट सिद्धान्तकौमुद्याम् । २ उक्तञ्च - वर्तमानसामीप्ये वर्त्तमानवद्या' (पा ३ | ३ | १३१ ) इति । पूछ कुछ चिपकी हुईसी और प्रमाणोपेत - जितनी होनी चाहिए उतनी थी । वह मदोन्मत्त था । मेघके समान 'गुड - गुड ' ध्वति कर रहा था । उसका वेग मन और पवनसे भी तीव्र था । देवताने ऐसे दिव्य हाथी के रूपकी विक्रया की । विक्रिया करके जिधर पोपधशाला और कामदेव श्रावक था, उधर पहुँचा । पहुँच कर कामदेव श्रावकसे इस प्रकार बोला- " अबे ओ कामदेव श्रावक ' जैसा कहता हूँ वैसा तू न करेगा तो मै तुझे अपनी मुडमें पकडूगा, और पकड कर पोपधशाला से ले जाऊँगा । ले जाकर ऊपर आकाशमे उछाल दूंगा, और उछाल कर अपने पैने ( तीखे ) दातरूपी मूमलोंपर झेल लुगा (ग्रहण कर लूगा) झेलकर तीन वार नीचे पृथ्वीतल पर रख कर पैरोंसे मसल दूंगा, जिससे तू अत्यन्त दु खसे आर्त्त होकर असमय में ही जीवनसे हाथ धो बैठेगा ' ॥१०२॥ તેને વીસ નખ હતા તેનું પૂછડું જરા ચેટી ગએલુ અને પ્રમાણે પેત જેટલુ લાબુ હાવુ જોઈએ તેટલુ લાભુ હતુ ત મદેન્મત્ત હતે મેઘની પેઠે ‘ગુડ ગુડ' ધ્વનિ કરી રહ્યો હતા તો વેગ મન અને પવન કરતા પણ તીવ્ર હતા. દેવતાએ એવા દિવ્ય હાથીના રૂપની વિક્રિયા કરી પછી જ્યા પાષધશાળા અને કામદેવ શ્રાવક હતા, ત્યા તે પહેાગ્યે પહેાચીને કામદેવ શ્રાવકને આ પ્રમાણે કહેવા લાગ્યું. ‘ અરે એ કામદેવ શ્રાવક ! હું જેમ કહુ છુ તેમ તુ નહિ કરે, તે હુ તને મારી સૂઢમા પકડીશ, અને પકડીને પેષધશાળામાથી લઈ જઈશ, ઉછાળીને મારા તીખા દારૂપી મૂશળેા પર ઝીવી લઇરા, ઝીન્નીને ત્રણવાર નીચે–પૃથ્વી પર મૂકી પગથી કચડી નાખીશ, એથી તુ અત્યત ૬,ખથી આર્ત્ત થઇને અસમયેજ જીવનથી હાથ मेसी' (१०२)
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy