SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३०२ उपासकदशास्त्रे नियतात्क्षेत्राद्वहि स्थित फार्यसम्पादनार्थं परस्मै स्वहस्तादि दर्शयित्वा वेष्टनम्, आग्लभाषामसिद्ध 'टेलीफोन, टेलीग्राफ' ममतेरुपलक्षण च चतुर्थः ॥४॥ निय तारक्षेत्रादून प्रयोजनसद्भावे तत्स पादनायें पुद्गलानां छोष्टशिला पुत्रकादीना प्रक्षे पेण तटस्थ प्रति सकेतीकरण, यद्वा टेलीफोनयन्त्रद्वारा स्वप्रतिकृतिप्रेषणस्याप्युप लक्षणम् । तद्यन्त्रेण सभापण कर्त्तृराकृतिरपि निर्दिष्टे स्थले प्रकटी भवतीत्यर्थः । इति पञ्चम । ५ ॥ नत्रेत्थ सदग्रहगाथा: " = दममस्सऽहयारपचग से, पउगो आणवणस्स पेसणस्स । अवि सहग रूवगाणुवाओ, बहिया पुग्गलखेवण तहेव ॥१॥ परेण घज्झवत्थूण, पावण ज नियतिगे । पढमो मो एवमेव, बीओ भिचाइपेमण ॥ २ ॥ तीओ छिकाइचेद्वारिं, तवायरण मओ । तहा चउत्थो हत्थाह, चेट्ठण परिकित्तिओ ॥ ३ ॥ सक्कराइविणिक्खेवा, चेहण होइ पचमो । परेण बज्झकज्जाण, सपाए णेन तारिस ॥ ४ ॥ वयस्स रक्खण तम्हा, सत्य देसावगासिय ।" इति ॥ एतच्छाया च--- " दशमस्या तिचारपश्च कमस्य, प्रयोग आनयनस्य प्रेषणस्य । अपि शब्दक रूपकानुपातो वहि. पुद्गलक्षेपण तथैव ॥ १ ॥ परेण वाह्यवस्तूना, मापण यन्निजान्तिके । प्रथमः स एवमेव द्वितोयो भृत्यादिप्रेषणम् ॥ २ ॥ तृतीयकादिचेष्टाभिस्तथैवाऽऽचरण मत | तथा चतुर्थी हस्तादिचेष्टन परिकीर्त्तित ॥ ३ ॥ शरादिविनिक्षेपाचेष्टन भवति पश्चम । परेण बाह्यकार्याणा सम्पादे नैव तादृशम् ॥ ४ ॥ व्रतस्य रक्षण तस्मात्सार्थ देशावकाशिकम् ॥” इति । इति त्रार्थ ॥ ५४ ॥ चारोको भेजना। [३] शब्दानुपात - नियतक्षेत्र से बाहारका कार्य आ पाडने पर छींक कर, खास कर या अन्य कोई शब्द करके, पड़ोसी आदिको इशारा करके कार्य कराने का प्रयत्न करना । उपलक्षणसे टेलीफोन —નિયત ક્ષેત્રથી મહારનુ કાર્ય આવી પડતા છીંકીને, ખાખારીને યા ખીજા કોઇ શબ્દ કરીને પાડોશી આદિને ઇશારા કરી કાર્ય કરાવવા પ્રયત્ન કરવા, ઉપલક્ષણે કરીને
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy