SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ जगारधर्मसञ्जीवनी टीका अ० १ सूत्र ५६ अतिथिसविभागवताविचार० ३.५ उच्चारप्रस्रवणभूविपये क्रमश इदम् ।। चेत्मकारद्विक, तृतीयश्चतुर्थः समतस्तदा ॥३॥ पवमः पालनाभावः, पोपधस्य यथाविधि । प्रतस्यैतस्य ग्रहणे, विधि. सामायिके यथा ॥४॥" इति । इति सूत्रार्थः ॥५५॥ मलम तयाणंतर च ण अतिहिसंविभागस्स समणोवासएणं पच अइयाराजाणियव्वा न समायरियधा, तंजहा सचित्तनिक्खे वणया,सचित्तपेहणया,कालाइक्कमे,परववएसे, मच्छरिया ॥१२॥५६॥ छाया-तदनन्तरं च खलु अतिथिसरिभागस्य श्रमणोपासकेन पश्चातीचारा सातव्यान समाचरितव्याः, तद्यया-सचित्तनिक्षेपण, सचिनपिधान, कालातिक्रमः परव्यपदेशः, मत्सरिता । १२ ॥५६॥ टीका-सचित्ते' -ति-सचितेषु धान्यादिष्वदानबुद्धया निक्षेपण-सम्मेग्न, यद्वा सचित्ताना निक्षेपणमर्थात्कल्पनीयेवचित्तेष्विति सचितनिक्षेपण सचिरा (३) उच्चार प्रस्रवणे (मल-मूत्र )की भूमिकी पडिलेहना न करना या दुचित्ता होकर पडिलेहना करना तीसरा अतिचार है। (४) उच्चारप्रस्नवणकी भूमिको न पूजना या असावधानी से पूजना चौथा अतिचार है। () शास्त्रोक्त विधिसे पोषधोपवासका सम्यकपसे पालन व करना और पोसेमें रहकर आहार, शरीरसस्कार, मेथुन आदि अनेक प्रकारके व्यापारोंका विचारना पांचवा अतिचार है।गाथाएँ गतार्य हैं ॥५५॥ ___टीकार्थ-'तयाणतर चे'-न्यादि तदनन्तर आवकको अतिथिसविभाग भ्रतके पाच अतिचार जानने चाहिए किन्तु सेवन न करने चाहिए। ભૂમિની પડિલેહણા ન કરવી એ ત્રીજે અતિચાર છે (૪) ઉચ્ચાર-પ્રસવણની બમિને ન પૂજવી યા અસાવધાનીથી પૂજવી એ ચોથે અતિચાર છે (૫) શાસ્ત્રોકતવિધિથી પિષપવાસનુ સમ્યકરૂપે પાલન ન કરવું અને પિસામાં રહીને, આહીર, શરીરસત્કાર, મિથુન આદિ અનેક પ્રકારના વ્યાપારને વિચાર કરે છે પાચમે અતિચાર છે ગાથાઓને અર્થ સ્પષ્ટ છે (૫૫) टीकार्य- 'तयाणतर ई-त्यादि पछी श्रीमतिसिविमानता पार 1 અતિચાર જાણવા જોઈએ પરંતુ સેવવા ન જોઈએ તે આ પ્રમાણે ) ચિત્ત
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy