SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ १५० ५५ पोपधोपवास व्रताविचारवर्णनम् ३०३ मूलम्-तयाणंतरं च ण पोसहोववासस्स समणोवासएणं पच अइयारा जाणियबा न समायरियवा,तंजहा-अप्पडिलेहिय-दुप्पडिलेहियसिज्जासंथारे, अप्पमज्जियादुप्पमज्जियसिज्जासंथारे, अप्पडिलेयि दुप्पडिलेहियउच्चारपासवणभूमी, अप्पमज्जिय-दुप्पमज्जि यउच्चारपासवणभूमि,पोसहोववासस्स सम्म अणणुपालणया११।५५। छाया-तदनन्तर च ग्वलु पोषधोपवासस्य श्रमणोपासकेन पञ्चातीचारा ज्ञातव्या न समाचरितव्याः, तद्यथा अप्रतिलेखित दुमतिलेखितशग्यासस्तारः, अप्रमार्जितदुष्प्रमार्जितशय्यासस्तारः, अपतिलेखितदुष्पतिलेखितोच्चारप्रस्रवणभूमिः, अपमा. जितदुष्पमार्जितोचारप्रस्रवणभूमि', पोपधोपवासस्य सम्यगननुपालनम् ११॥५५ टीका-'अप्रतिलेखिते' -ति-शय्या-सस्तारकाणा सर्वथा न प्रतिलेखन मन्यमनस्कतया प्रतिलेखन च प्रथमः ।१। तेषामेव सर्वथा ममार्जनाभावोऽन्यतार आदिभी समझना चाहिए। [४] रूपानुपात-नियत क्षेत्रसे बाहरका काम करनेके लिए दूसरेको हाथ आदि दिखाकर उस कामको सिद्ध करनेकी चेष्टा करना। उपलक्षणसे टेलीफोनद्वारा स्वरूप प्रेपणको भी समझना चाहिये, क्योकि आजकल टेलीफोनद्वारा बातचीत करनेवालेका फोटूभी सामने खीच जाता है। [२] बहिःपुद्गलप्रक्षेप-नियतक्षेत्रसे बाहरका प्रयोजन होने पर उसे सिद्ध करने के लिए ककर पत्थर आदि फेंककर दूसरेको सकेत (इशारा) करना । गाधाओंका अर्थ यही है ॥५४॥ टीकार्थ-' तयाणतर चे -त्यादि तत्पश्चात् श्रमणोपासकको पोपधोपवास व्रतके पाच अतिचार जानने चाहिए किन्तु सेवन न करने તા–ટેનીફેન વગેરે પણ સમજી લેવા (૪) રૂાનુપાત–નિયત ક્ષેત્રની બહારનું કામ કરવાને બીજાને હાથ વગેરે બતાવીને તે કામ સિદ્ધ કરવાની ચેષ્ટા કરવી ઉપ લક્ષણો કરીને ટેલીફોન દ્વારા સ્વરૂપ પ્રેષણને પણ સમજી લેવું કારણ કે આજકાલ ટેલીફેન દ્વારા વાતચીત કરનારને ફેટે પણ સામેથી ખેચી શકાય છે(૫) બહિ - પુદગલપ્રક્ષેપ-નિયત ક્ષેત્રથી બહારનું પ્રયોજન ઉપસ્થિત થતા તેને સિદ્ધ કરવા માટે કાકરે, પત્થર, વગેરે ફેકીને બીજાને સકેત(ઈશારો)કરો સંગ્રહ ગાથાઓને અર્થ એજ છે (૫૪) टीकार्थ-'तयाणतर चे'त्यादि ते पछी श्रमपास पोषधा५पास इतना પાચ અતિચાર જાણવા પરંતુ સેવવા નહિ તે આ પ્રમાણે -(૧) અપ્રતિલેખિત
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy