SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ - उपासकदसामने दानशीलो भवेत्तस्मतां सङ्ग न हापयेत् । सेवेत तिनः किञ्च, वृद्धान् दीनांस्तु रक्षयेत् ॥४॥ भृत्यान् महावयेन्नित्य, सुपात्रादिप्रदानवान् । आश्रितानात्मवत्पश्यत्ममारितमतिस्तथा ॥७॥ द्रव्यादिभावानालोक्य प्रवत्तेत यथोचितम् । धर्मशास तथा नीतिग्रन्थाश्च परिलोकयेत् ॥६॥ महता पुरतस्तदविनयेन ममाचरेत् । विपत्तो धैर्यशाली म्यात्मम्पद्यनभिमानवान् ॥७॥ सुकार्य परसाहाय्य, विध्याद्विजितेन्द्रियः। यदन्नाापलभ्येत, तदद्यात्तुष्टमानसः ॥८॥ - इत्येव धर्मजागरणा समाचरेत् ,मात कृत्यानन्तर मातापित्यन्दन, गुरुदशन च कुर्यात् , धर्मोपदेश च श्रृणुयात् , देवगुरुपर्माणामुपरि श्रीधीत,सर्वदायथाशा दानशीलो भवेत् , सत्सङ्गतिं कुर्यात् , व्रतधारिणो हाथ सेवेत, दीनान् माणना रक्षेत्, भृत्यान् सद्भावेन पश्येत् , अभयदान सुपात्रदान करुणादानानि कुया. आश्रितानात्मवत्परिपालयेत्, द्रव्य क्षेत्र काल-भावान् समीक्ष्य प्रत्ति कुयो। धमा शास्त्र नीतिग्रन्याश्च समवलोकेत, महता पुरतो विनयेन व्यवहरेत् , विषदि पर __ इस प्रकारकी वर्मजागरणा करे, माता-पिताके चरणो में मस्तक नमाए, गुरूओ-मुनियो का दर्शन करे, धर्मका उपदेश सुने, देव गुरु और धर्म पर परम प्रतीति रखे, शक्ति के अनुमार सदा दानशील रहे। सत्सगित करे व्रतधारियों और वृद्धजनोकी सेवा शुश्रूपा कर, दानहीन प्राणियों की रक्षा करें, नौकर-चाकरोंसें प्रेममय व्यवहार कर अभयदान सुपात्रदान और करूणादान दे, आश्रित जनोंको निजका नाई पालन पोषण करे, द्रव्य क्षेत्र काल भावको देखकर प्रवृत्ति कर, धर्म शास्त्रोका स्वाध्याय करे, नीति शास्त्रोका अवलोकन करे, गुरु ये ४२नी घमा २, मातापिताना यहाभा भरत नाव, કાર-સનિઓનું દર્શન કરે ધર્મનો ઉપદેશ આભળે. દેવ. ગુરૂ અને ધર્મ * પરમ પ્રતીતિ રાખે શક્તિ પ્રમાણે સદા ઘનશીલ રહે, સત્સ ગતિ કરે, વ્રતધારીએ અને વૃધ્ધ જનેની સેવા-સુશ્રુષા કરે, દીન-હીન પ્રાણીઓની રક્ષા કરે, નાકર ચાકરે સાથે પ્રેમમય વ્યવહાર કરે, અભયદાન સુપાત્રદાન અને કરૂણાદાન છેઆત જન પોતાની પેઠે પાલનપોષણ કરે, દ્રવ્ય ક્ષેત્રકાળભાવને જોઈને પ્રવૃત્તિ કર, ધર્મશાસ્ત્રને સ્વાધ્યાય કરે, નીતિશાસ્ત્રનું અવલોકન કરે, ગુરૂજનની સન્મુખ વિનય
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy