SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ गुरोश्च मात कृत्य समाया नाणदसणाहा मध्यमहरासी बगारधर्मसञ्जीवनी टीका अ१ सू. ११ धर्म सामान्यानगारधर्मवर्णनम् १६३ अहुणा किमणुट्टेय, एसो यस्सोचिओ तहा कालो ।। णिच मच्चू सहओ अणुधावइ पुट्ठलग्गो मे ॥ २ ॥ णहि सह गच्छइ वधू, धण धम क्लत्त-पुत्त मिचाई। णियकयकम्मदुमफलरसस्स ससायओ पला जीवो ॥ ३ ॥ तम्हा एगो अप्पा, सच्चो णिचो य मन्चमुहरासी। चिचा वाहिरभाव, दयो नाणदसणाहारो ॥ ४ ॥" इति । प्रातःकृत्य समास्थाय, मातापित्रभिवन्दन । गुरोश्च दर्शन कुर्याक्तिश्रद्धादिसयुतः ॥ २ ॥ धर्मोपदेश शृणुयात्तमा श्रद्धानवान् भवेत् । देवे गुरौ च धर्मे च, सर्वदाऽऽलस्यवर्जितः ॥ ३ ॥ अधुना मिनुष्ठेयम् , एप कम्योचितस्तथा काल. । नित्य मृत्यु सहजोऽनुधावति पृष्ठलग्नो मे ॥ २ ॥ __नहि सह गन्छति बन्धुर्धन धान्य कलत्र पुत्र-मित्रादि । निजकृतकर्मद्गु मफलरसस्य सस्वादको वलाजीव ॥ ३ ॥ तस्मादेक आत्मा सत्यो नित्यश्च सईमुग्वराशि । त्यक्त्वा पाह्यभावान् , द्रष्टव्यो ज्ञानदर्शनाधारः ॥ ४ ॥" इति । यह समय किस कर्त्तव्यमें लगाना चाहिए ? मृत्यु अनिवार्य है और यह मदैव परछाईकी नाई मेरे पीछे पीछे लगी रहती है ॥२॥ बन्धु बान्धव, वन धान्य, कलत्र-पुत्र और मित्र, कोई भी साथ जानेवाला नहीं है। जिमने जैमा कर्मरूपी वृक्ष लगाया है, उसे वैसेही वृक्षके फलका रस (अनुभाग) भोगना पडता है ॥३॥ इसलिए समस्त बाद्य वस्तुओं का परित्याग कर, सत्य, नित्य, सर्व सुखों के समूह, अनन्त ज्ञान दर्शनके धारक केवल आत्माको साक्षात् करो ॥४॥" (૧) એ સમય કયા કર્તવ્યમાં ગાળવે જોઈએ ! મૃત્યુ અનિવાર્ય છે અને તે સદા પડછાયાની પેઠે મારી પાછળ પાછળ લાગી રહ્યું છે (૨) બધુ-બાધવ, ધનધાન્ય, કલત્ર-પુત્ર અને મિત્ર કેઈ પણ સાથે આવનારૂ નથી જેણે જેવું કર્મરૂપી વૃક્ષ વાવ્યું છે, તેને તેવા જ વૃક્ષના ફળને રસ ભોગવવું પડે છે (૩) માટે બધી માહ્ય વસ્તુઓનો પરિત્યાગ કરીને સત્ય, નિત્ય, સર્વ સુખને સમડ, અનત જ્ઞાનર્શનને ધારક કેર્લૅળ આત્માને સાક્ષાત્કાર કરે ()
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy