SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसत्रनी टीका अ० १ सू० ११ धर्म० सामान्यानगारधर्मवर्णनम् १५५ पुरादौ साधवो विज्ञ - श्रावका यत्र सस्थिताः । तत्रैव निवसेन्मार्ग, समालोक्य विलङ्घयेत् ||९|| sssम्बर वेप, समनस्कश्वरेत्कृतिम् । सर्वैः सह सदा मैत्रीं विदधीत विशेषत ॥१०॥ दुःखी स्यात्परटुखेन, सुखेन च सुखी भवेत् । किं भक्ष्य किमभक्ष्य च तद्विशिष्य विचारयेत् ॥११॥ देशस्य धर्म जात्योच, पारम्पर्यक्रमागतौ । duissचारौ सदा रक्षेत्मत्कुर्याच गृहागतम् ||१२|| (- 'श्रावकाश' इति चकारघटितो व्याख्येय - ' गामश्व परुप पशु' मित्यादौ तथाश्रते । , सम्पदि च निरभिमानता कुर्यात्, प्रशस्त कार्येषु परेभ्य साहाय्य दद्यात् जितेन्द्रियो भवेत, यादृशमनादिकमुपलभ्येत तदेव प्रसन्नमना भुञ्जीत, यन पुरादौ साधवो विशेषज्ञश्राकाश्च निवसेयुस्तत्र निवसेत् दृष्ट्वाऽम्वान गच्छेत्, आडम्बरशेप परिबर्जयेत्, मनोयोगेन कर्त्तव्यमाचरेत्, सर्वै सह मैत्रीं विदधीत, परस्य दुःखेन दुग्बी सुखेन च सुखी भवेत्, भक्ष्याभक्ष्ये विचारयेत्, देशस्य नर्मस्य जातेच पारम्पर्यक्रमनोके सन्मुख विनय पूर्वक बर्ताव करे, विपत्ति आने पर धैर्य चरे, संपत्ति होने पर अभिमान न करे, शुभकार्योंमे दूसरोको सहायता दे, saint वशमे रखे, जैसा भोजन पान प्राप्त हो जाय उसीको प्रसन्नचित्त होकर खावे, जिस नगर आदिमे साधु या विशेषज्ञ विद्वान् श्रावक निवास करते हो उसी नगर आदिमे निवाम करे, रास्ता देख कर चले, आडम्परका वेप (शोकीनोंका ठाट बाट) न रसे, कर्त्तव्यका पालन मनसे करे, सबके साथ मित्रता रखे, दूसरे के दुख में दुखी और सुखमे सुखी हो, भक्ष्य-अभक्ष्य का विचार रखे, अपने देशका પૂર્ણાંક વર્તન કરે, વિપત્તિ આવતા ધૈર્ય ધારણ કરે, સપત્તિ પ્રાપ્ત થતા અભિમાન ન કરે, શુભ કાર્યોંમા બીજાઓને સહાયતા આપે, ઇંદ્રિયાને વશ રાખે, જેવું ભેાજન–પાન પ્રાપ્ત થઈ જાય તેને પ્રસન્નચિત્ત થઇને ખાય, જે નગર આદિમા સાધુ યા વિશેષજ્ઞ—વિદ્વાન્ શ્રાવકે નિવામ કરતા હોય તે નગર આદિમા નિવાસ ४२, रस्ता लेने यावे, भाउम्रनेो वेश (शोभीनानो ठाउभाउ) न राधे तंव्यनु પાલન મનથી કરે, સૌની સાથે મિત્રના રાખે, બીજાના દુખે દુખી અને મુખે સુખી થાય ભક્ષ્ય-અભક્ષ્યને વિચાર રાખે, પેાતાના દેશને ધર્મના અને જાતિના
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy