SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १०८ उपासकदशाम्रो रीमधिगतान , इह इत्यर्थः, समरसता सदेवमनुष्यपरिषदि भव्यानुपदेष्टु समुपस्थित', कुन समरस्तः ? इति जिज्ञासायामाह-उहेच वाणिजग्रामे नगरे, नगरेऽपि कुत्रे ! त्याह-वहिरिति बाह्ये इत्यर्थः, ननु गाहोऽपि कुत्र ? इत्याह-दूतिपला शके चैत्ये इति, यथामतिरूप यथासयमिकल्पम्, अवग्रहम्मामासायमुधानपा लस्याऽऽज्ञाम् अपगृहा=आदाय सयमेन-सप्तदशपिधेन तपसान्द्वादशविन आस्मान भावयन्यासयन् सयोजयनिति यारदिति, ए सन किं करोती? त्याह-विहरति विराजते । तत्-तस्मात् , महत्-विशाल,फल-शुभपरिणामलक्षणम् , अत्र 'अत एर' इति शेष', गच्छामि-उपसमि 'ण' खलु निश्चयेन यावदिति अत्र 'जाव' में पधारे है, इतना ही नही चहा चिराजे (ठहरे) भी हैं और देव मनुष्योकी परिपद में भव्य जीवों को उपदेश देनेके लिए समवस्त हुए (समोसरे) हैं। सयमियोकी मर्यादाके अनुसार उद्यानपालस निवास करनेकी आज्ञा लेकर, सत्रह प्रकारके सयम और बारह प्रकारके तपसे आत्माको भाते हुए विराजमान हैं। अत. उस प्रकारक अरिहन्त भगवान के नाम गोत्र सुननेसे भी महा फल होता है, तो फिर उनके सामने जानेकी तथा वन्दन नमस्कार वार्तालाप और सेवा करने की तो बात ही क्या? इसलिए में भी (वहा) जाऊँ और 'यावत्' છે, અને દેવ મનુષ્યની પરિષદમાં ભવ્ય જીવોને ઉપદેશ આપવાને માટે સમવસૃત થયા (સમય) છે સયમીઓની મર્યાદાને અનુસરીને ઉદ્યાનપાલ પામે નિવાસ કરવાની આજ્ઞા લઈને, સત્તર પ્રકારના સ યમ અને બાર પ્રકારના તપથી અતિભા ભાવતા બિરાજમાન છે એ પ્રકારના અરિહ ત ભગવાનનના નામ ગોત્ર સાભળવાથી પણ મહાફળ થાય છે તે પછી તેમની સમક્ષ જવાનો અને વદન નમસ્કાર–વાર્તાલાપ અને સેવા કરવાની તે વાત જ શી ? માટે હું પણ ત્યાં જાઉ અને १-सयमिकल्पमपरित्यज्येत्यर्थ । 'यथामतिरूप-मित्यत्र 'यथाऽसादृश्ये' इति यथार्थ 'अव्यय विभक्ती'ति वाऽव्ययीभाव । 0-इह 'महप्पल' इत्यतोऽग्रे-'खलु तनख्वाण अरिहताण भगवताण णाम गोयस्सपि सरणयाए स्मिग पुण अभिगमण वदण णमसण पडिपुच्छण पज्जुषा सणयाए एकम्सवि आरिरस्स सुक्यणस्म सवणयाए रिमग पुण विउलस्स अस्स गहणयाए, त०' ति पाठ सचिदुपलभ्यते तत्र-'खलु तथारूपाणामहेता भगवता नाम गोत्रस्यापि प्रवणतया स्मिङ्ग पुनरभिगमन बन्दन-नमस्यन मतिपच्छन पर्युपा सनेनैरम्यापि आर्यम्य यामिरस्य सुवचनस्य अरणतया रिमग पुननिपुल स्यार्थस्य ग्रहणतया, तत्' इति छाया, व्याख्या तु स्वयमूहनीया।
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy