________________
अगारधर्मसञ्जीवनी टीका अ १ सू० ११ भगवतः धर्मकथाश्रवणम्
१११
क्तरूप छोपलक्षित इत्यर्थः, मनुष्यवागुरा परिक्षिप्तः = मनुष्याणा वागुरया = समुदायेन परिभिप्त. = सर्वतोव्याप्तः पादविहारचारंण = पादाभ्या यो विहारो = विहरण तद्रूपो यश्चार' =सचरण तेन पादचारेणेत्यर्थः, वाणिजग्राम = वाणिजग्रामस्य, म यम येन= मायभागतः । शिष्टा निगदव्याख्याता ॥ १० ॥
•
- तणं समणे भगव महावीरे आणदस्स गादावइस्स, मूलम् - तीसे य महइ - महालियाए परिसाए जाव धम्मका । परिसा पडिगया, राया य गए ॥ ११ ॥
,
छाया - तत खलु श्रमणो भगवान् महावीर आनन्दाय गाथापतये तस्या च महात्या परिषदि यावद्धर्मकथा । परिषत् प्रतिगता, राजा च गत' ॥ ११ ॥ से घिरा हुआ पैदल, वाणिजग्राम नगरके बीचो-बीच होकर निकला। निकलकर दूतिपलाश चैत्यकी ओर, जहा भगवान् विराजमान थे वही आया । आकर प्रदक्षिणा आदि पूर्वोक्त सब विवि की और पर्युपासना (सेवा) करने लगा | ॥ १० ॥
मूलका अर्थ- 'तर ण समणे' इत्यादि ॥११॥
इसके बाद श्रमण भगवान् महावीर ने, आनन्द गाथापतिके लिए उस अतिविशाल परिषद् मे ( यावत्) धर्मकथा की । परिषद् लौट गई राजा भी लौट गया ॥ ११ ॥
જનસમુદાયથી ઘેરાયલા, પગપાળા, વાણિગ્રામનગરની વચ્ચે થઈને નીકળ્યે નીકળીને દૂતિપલાશ ચૈત્યની તરફે જ્યા ભગવાન્ બિરાજમાન હતા ત્યા તે આવ્યે આવીને પ્રદિક્ષણા આદિ પૂર્વોકત બંધ વિધિ કર્યાં અને પર્યુંપાસના (સેવા) ईवा साग्यो (१०)
भूणना मर्थ - तएण समणे त्याहि (११) त्यारणाः श्रमायु भगवान् महावीरे - આનદ ગાથાપતિને માટે એ અતિ વિશાળ પિરષદ્મા (યાવ) ધ કથા કહી પરિષદ પાછી ફરી અને રાજા પણ પા કર્યાં (૧૧)
१ अत्र 'एनपा द्वितीया' इति पष्ठयर्थे द्वितीया । ननु 'एनवन्यतरस्यामदूरे पञ्चम्या ' इत्यत्र पूर्वसूत्रात् 'उत्तरापरदक्षिणात्' इत्यनुवृत्तेर्मभ्यशब्दादेनव् दुर्लभ इति चेत्सत्य किन्तु मतान्तरे पूर्वसूत्राननुवृत्तेर्द उन्द मात्रा देन प्रवृत्तिस्तदुक्त सिद्धान्तकौमुद्याम् -' इह के चिदुत्तरादीनननुवर्त्य दिक्छन्दमात्रादेनपमाहू -- पूर्वेणग्रामम्, अपरेण ग्रामम्' इति ।