SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ० १ सू० १० आनन्दगाथापतेर्विचारवर्णनम् १०९ शब्देन-"समण भगव महावीर वदामि नमसामि सरकारेमि सम्मामि क्लाणं मगल देघय चेडय विणएण" इत्येषा सग्रहो बोद्धव्यः, तेपा च 'पन्जुवासामि' इत्यनेनाग्रेतनेन समन्वय । एतच्छाया च 'श्रमण भगवन्त महावीर वन्दे नमस्यामि कल्याण मङ्गल दैवत चैत्य विनयेन' इति, तत्र श्रमणादयो नमस्यामीत्यन्ताः शब्दाव्यान्यातपूर्वा , सत्कारयामि-अभ्युत्थानादिानरवयक्रियासम्पादनेनाऽऽरा. घयामि, सम्मानयामिम्मनोयोगपूर्वकमहदुचितवाक्यप्रयोगादिनाऽऽरापयामि, कल्याण-कर्मवद्धसम्लोपापिव्याधिवापराविधुरत्वात आल्यो-मोक्षस्तम्,आ-समन्तात् नयति पापयतीति ज्ञानादिरत्न तयलक्षणमोक्षमार्गोपदेशदानद्वारा भविजनान् , रल्यान्-जन्मजरादिरोगमुक्तान् आणयतिधातूनामनेकार्थव्यात्सपादयतीति वा कल्याणस्तम् , मगल सफलहितमापकत्वाच्छुभमय, यद्वा मा गालयति-भवाब्वेस्तारयतीति मङ्गलः, अथवा मगते अजरामरत्वगुणेन भविजनान् भूषयतीति मङ्गो मोक्षम्त लाति-आदत्त इात मङ्गलस्तम्, दैवतम् आरा' यदेवस्वरूपम् , अत्र देवतैव दैतमिति स्वार्थेऽण चैत्य-चित्ते भव तदस्याम्यास्तीति, यद्वा चित्ति-विशिष्टज्ञान अर्थात्--'श्रमणे भगवान महावीरको वन्दना नमस्कार करूँ, अभ्युत्थान (उठना) आदि निरवद्य क्रियाएँ करके सत्कार करूँ, मनोयोग-पूर्वक अर्हन्त भगवान्के योग्य वाक्य-प्रयोग आदि द्वारा सम्मान करूँ, कर्मजन्य समस्त उपाधियों-व्याधियों-बाधाओंसे रहित होनेसे कल्य (मोक्ष) को प्राप्त कराने वाले, अथवा ज्ञानादि रत्नत्रयरूप मोक्ष-मार्गका उपदेश देकर ससारी जीवोंको जन्म जरा आदि रोगों से मुक्त करने वाले (कहाण) कल्याणरूप,समस्त हित-रूप होनेसे या ससार सागर से पार उतारनेवाले होनेसे अथवा अजरता अमरता आदि गुणोंसे भापत करनेवाले मोक्षको देनेवाले होनेसे (मगल) मगलरूप, (देवय)યાવત’ અથ– શ્રમણ ભગવાન મહાવીરને વદના નમસ્કાર કરૂ, અદ્ભુત્વાન આદિ નિવદ્ય ક્રિયાઓ કરીને સત્કાર કર, મનોવેગપૂર્વક અન્ત ભગવાનનું યોગ્ય વાયપ્રયોગ આદિ વડે સમાન કરૂ, કર્મજન્ય બધી ઉપાધિ, વ્યાધિઓ, પીડાઓથી રહિત હોઈને મોક્ષને પ્રાપ્ત કરાવનાર, અથવા જ્ઞાનાદિ-રત્નત્રયરૂપ મેક્ષમાગનો ઉપદેશ આપીને મારી જીન જન્મ જરા આદિ -ગોથી મુક્ત c.nt -(वरलाण) ४८या॥३५, समस्त ति३५ डावाथी ससा सारथी 0 ઉતારનાર હેવાથી અથવા અજરતા અમરતા આદિ ગુણોથી ભૂષિત કરનાગ–મોક્ષને १चैत्यशदान 'अर्श आदिभ्योऽच' इति पा० मुत्रेण मत्वर्थीयोऽचमत्यरम्तत प्य। रिती सज्ञाने' इत्यस्मात् 'स्त्रिया तिन् इति तन् प्रत्ययस्तत• प्य।
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy