SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ६२ उपासकदशाङ्गसूत्रे 3 यामात्रश्य सूत्रस्य मुनितोषणीटीकाया द्रष्टव्यम् । सम्माप्तेन = निखिलानि कर्माणि क्षपयित्वा सिद्धगतिं गतेनेत्यर्थः । पष्ठस्य पण्णा पूरण पष्ठ तस्य, अङ्गस्य = अज्यते=व्यक्तीभवति दीप्यते प्राप्यते या भगवदुक्तोऽर्यो यैरित्यङ्गानि तानि वेड द्वादश, तथाहि तथा पुरुषस्य द्वो चरणों, द्वे जसे, द्वावूरू, द्वौ गात्रा, द्वौ बाहू, ग्रीवा, शिरवेत्येतैर्द्वादशभिरङ्गैरभिव्य क्तिर्दीप्तिरुपलन्निव भवति तथाऽत्र श्रुतरू पस्य परमपुरुषस्य सन्त्याचारादीनि द्वादशाङ्गानि तत्र- दक्षिणचरणस्थानीयमाचाराङ्गम् (१), वामचरणस्थानीय सुत्रकृताङ्गम् (२), [[हिन्दी] व्याख्यान मेरी रची हुई आवश्यकसूत्रकी सुनितोषिणी टीका [के अर्थ] मे देखना चाहिए । समस्त कर्मोंको क्षय करके जो सिद्धि गतिको प्राप्त हुए है। जिनके द्वारा भगवानका निरूपण किया हुआ अर्थ प्रगट या प्राप्त होता है उसे अग करते है । वे अग बारह हैं। जैसे पुरुष के दो पैर, दो पिंडी, दो जाघे, दो पसवाडे, दो भुजाएँ, एक ग्रीवा (गर्दन) और एक सिर, इन बारह अगौसे उसकी अभिव्यक्ति (प्रगटपन) दीसि (प्रकाश) और उपलब्धि ( प्राप्ति होती है, इसीमकार श्रुतरूपी महापुरुषके आचाराग आदि बारह अग हैं । इनमें से पहला आचाराग दाहिने पैर के सम्मान (१), दूसरा सूत्रकृ ઇત્યાદિ વિશેષશેાના સગ્રહ સમજવે એ પદે. (ગુજરાતી) વ્યાખ્યાન મારી નચેવી ‘આવશ્યક સૂત્ર” ની સુનિતાષિણી ટીકા (ના અ`)મા જોઈ લેવુ બધા કર્મોનો ક્ષય કરીને જે સિદ્ધિગતિને પ્રાપ્ત થયા છે જેના દ્વારા, ભગવાને નિરૂપે અર્થ, પ્રકટ અથવા પ્રાપ્ત થાય છે તેને આગ' કહે છે તે અંગ ખાન છે જેમ પુરૂષની એ પગ, એ પિડી કે જાગ, કે પડખા, એ ભુજાઓ, એક ગરદન અને એક મસ્તક એમ ખોર અ ગ્રંથી અભિકિત (अणु), दीप्ति (प्रकाश) भने उपलब्धि (आप्ति) थाय छे, तेम श्रत३पी મહાપુરુષના પણ આચારાગ આદિ ખાર અગે છે भानु पाडेलु (१) मायाराग माशा पानी समान, भीलु (२) सूत्र १- 'पप्' शब्दात् 'तस्य पूरणे उट्' इति डट्ट, ततथ तस्मिन् 'षट्कतिपय चतुरा थुक्' इति थुगागम' | २-अ धातो' 'करणाधिकरणयोश्च' इति घन्, 'चजो कु०, इति कुत्वम् ।
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy