SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ अगारमञ्जीवनी टीका अ १ मू २ द्वादर्शाङ्गनीरूपणम् दक्षिणजड्डास्थानीय स्थानागम् (३), वामनड्डास्थानीय समवायाङ्गम् (४) दक्षिणोरुस्थानीय भगवतीमूत्रम् (५), पामोरुस्थानीय शाताधर्मकथाद्गम् (8) दक्षिणपार्श्वस्थानीयमुपासशाङ्गम् (७), वामपावस्थानीयमन्तकृतद्गम् (८), दक्षिणनाहुस्थानीयमनुत्तरोपपातिकम् (९), वामवाहुम्थानीय प्रश्नव्याकरणम् (१०) ग्रीवास्थानीय विपाकसूत्रम् (११), मस्तरस्थानीय दृष्टिवादनामागम् (१२) ।। इत्येतेपु द्वादशस्वङ्गेषु पप्ठ ज्ञाताधर्मस्थान, तस्य-तत्सम्बन्धिनीनामित्यर्थः । ज्ञाताधर्मस्थाना-दुर्गतौ प्रपततो जन्तुन धारयति दुर्गतेरुदत्य शुभे स्थाने स्था पयतीति धर्म:-इहामुत्र च सुखसाधक इति यावत्, तस्य तत्प्रधाना वा कथा देशनादिलक्षणवाक्यपरन्धरूपाः, ज्ञातानि-उदाहरणानि तानि प्रधानानि यामु ताग वाय पैरके समान (२), तीसरा स्थानाग दाहिनी पिंडी के समान (३), चौथा समवायाग बाई पिंडी के समान (४),पाचवा भगवती अगदाहिनी जधाके समान (५), छठाज्ञाताधर्मकथागवाई जायके समान (६), मातवा उपासकद शाग दाहिने पसवाडेके समान (७), आठवा अन्तकृशाग याये पसबाडेके समान (८), नौवा औपपातिक-अग दाहिनी सुजाके समान(९), दसवा प्रश्नव्याकरण-अग बाई भुजाके समान (१०), ग्यारहवा विपाक सूत्र ग्रीवाके समान(११), और बोरहवा दृष्टिवाद सिरके ममान(१०) है। दुर्गति मे गिरते हुए प्राणियों को जो आश्रय दे, अथवा दुर्गति मे पड़े हुए जीवोंका उद्धार करके जो शुभ स्थानमें धारण करे उसे 'धर्म' कहते है। जिन कथाओ मे धर्मकी प्रधानता रहती है उन्हें 'धर्मकया' कहते है । ज्ञातका अर्थ उदाहरण है, अतः उदाहरणो की કૃતાગ ડાબા પગની સમાન, ત્રીજુ (૩) સ્થાનાગ જમણી પી ડી સમાન, ચોથ (૪) સમવાયાગ ડાબી પીડી સમાન, પાચમુ (૫) ભગવતી આ ગ જમણ જાગ સમાન, (૬) જ્ઞાતાધર્મકથાગ ડાબી જાગ સમાન, સાતમુ (૭) ઉપાસકદશાગ જમણ ५७मा समान, मामु (८) मता ॥ ५४मा समान, नवY (6) પપાતિક અગ જમણી ભુજા સમાન, દસમુ (૧૦)પ્રશ્નવ્યાકરણ આગ ડબી ભુજા સમ ન, અગીઆરમુ (૧૧) વિપાકસૂત્ર ગરદન સમાન અને બારમુ (૧૨) દૃષ્ટિવાદ મસ્તક સમાન છે દુર્ગતિમાં પડતા પ્રાણીઓને જે આશ્રય આપે અથવા દુર્ગતિમા પડેલા જીવને ઉદ્ધાર કરીને જે શુભ સ્થાનમાં ધારણ કરે તેને “ધમ કહે છે જે કથાઓમાં ધર્મની પ્રધાનતા હોય છે તેને “ધર્મ કથા' કહે છે “જ્ઞાતાને અર્થ ઉદાહરણ છે
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy