SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अगरञ्जीवी टीका अ. १ सू० २ सुधर्म- जम्नुमश्नोत्तर ६५ दशाभ्ययनात्मकमित्य ययमाहुल्यतात्पर्यादशा इति बहुवचनम्, यद्वोपासक सम्प विनीता धर्मदेशना वर्णनादशा इति, तासामुपासरुदशानाम्, 'समणेण जान सपत्तण' व्याख्यातानी मानि, कः 'अ पण्णत्ते इति पदद्वयमपि माग व्याख्यातमैत्र। एवं जनस्वामिना सविनय पृष्टो महामुनिः सुर्मा स्वामी माह 'एच' इत्यादिना - एम्=अनुपदम पक्ष्यमाणप्रकारेण 'खलु' इति, अय शब्दः संस्कृतमातो. समानाऽव्ययोsन शिष्यानुनये, निश्रये, वाक्यालङ्कारे वा, जम्मू हे जम्बू : ! 'समणेण जात्र सपत्तेण सत्तमस्स अगम्स उनासगदसाण' व्यारयातेय पट्पदी, दश 'अज्झ०' इति, अयन्ते विनयादिक्रमेण गुरुसमीपे पठ्यन्त इति, अनन्ते= परिज्ञायन्ते जीवादयोऽर्था यैरिति, अधिक मर्यादयेति यावत् जयन=तीर्थकरण पर पितानामर्थाना प्रापण येभ्य इति, अधीयन्ते सर्वतोभावेन मोक्षार्थ स्मर्यन्ते भव्यैरिति, अनीयते=मोक्षार्थं यथाविनिगुरुसकाशात्पठन्ति शिष्या शास्त्रको उपासकदशा कहते है । इसमे दम अभ्ययन है । इन बहुत से अध्ययनोके कारण ही इन शास्त्र को 'दशा' ऐसी बहुवचन चाली सज्ञा दी गई है । अथवा उपासकोंकी धार्मिक दशाओ (अवस्थाओं) का इसमें वर्णन किया गया है अत. 'दशा' कहते है । जो विनय आदिके क्रमसे पढे जाते है, अथवा जिनसे जीव आदि पदार्थोंका ज्ञान होता है, या तीर्थङ्कर गणवर महाराज आदि द्वारा प्ररूपित अर्थकी जिससे प्राप्ति होती है, या जिनको भव्य जीव मुक्तिकी कामनापूर्वक पठन करते ह, या जिनको शिष्य-समुदाय गुरुजीके समीप मोक्षके लिए विधिपूर्वक पढ़ते है उन्हें अध्ययन कहते है । इस सूत्र में ऐसे दम अभ्ययन हैं માટે ચેલા શાસ્ત્રને •ઉપાસકદશા' કહે છે. બામા દસ અધ્યયન છે એ ઘણા અધ્યયનેને કા ણે જ આ શાસ્ત્રને ‘જ્ઞા’ એની મહુવચનવાળી સજ્ઞા આપામી આવી છે અથવા ઉપાસકેાની ધાર્મિક દશાએ (અવસ્થાઆ)નુ આમાં વર્ણન કર્યું हे, तेथा 'दशा' हे छे ' જે વિનય આદિના મથી જણાય છે, અથવા જેનાથી જીવ આદિ પદા થાન નાન થાય છે અથવા નીર્થંકર ગણુધર મહારાજ આદિ દ્દાના પ્રરૂપિત અની જેનાથી પ્રાપ્તિ થાય છે અથવા જેને ભવ્ય જીવ મુકિતની કામનાપૂર્વક પઠન કરે છે અથવા જેને શિષ્યસમુદાય ગુરૂદેવની સમીપે માક્ષને અર્થે વિધિપૂર્ણાંક ભણે છે તેને અધ્યયન કહે છે આ સૂત્રમા એવા દસ અધ્યયને છે –
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy