SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ तो अ० १७ आकोर्णा वदान्तिकयोजना मूलम् -सदेसु य भद्दयपावएसु सोयवितयं उवागएसु । तुद्वेण व रुहेण व समणेण सया ण होयव्वं ॥ १६ ॥ रूवेसु भपावसु चक्खुविलय उवगएसु । तुद्वेण व रुद्वेण व समणेण सया ण होयन्त्र ॥ १७ ॥ गधेसु च भद्दपावएसु घाणविस उवागएसु । तुट्टेण व रुट्टेण व समणेण सया ण होयन्त्र ॥ १८ ॥ रसेसु य भावसु जिम्भविसय उबगएसु । तुट्टेण व रुद्वेण व समणेण सया ण होयवन ॥ १९ ॥ फासेसु य भद्दय पावसु कायनिसय उवगएसु । દ્વ तुट्टेण व रुद्वेण न समणेण सया ण होयव्वं ॥ २० ॥ एव खलु जबू | समणेण भगवया महावीरेणं जाव संपत्तेणं सत्तरसमस्त नायज्झयणस्स अयमट्टे पन्नत्ते तिमि । || सत्तरसम नायज्झयणं समन्त ॥ १७ ॥ टीका - अनुकूल प्रतिकृशन्द्रादिषु रागद्वेपवर्जन पञ्चभिर्गायाभिः प्रतिबोध यति - सद्देश्च य' इत्यादि । शव्देषु च भद्रकपापकेषु श्रयमुपगते । तुष्टेन चारुदेवा, नमणेन सदा न भवितव्यम् ॥ १६ ॥ सद्देसुय, फासे इत्यादि । एव खलु जनू | समणेण भगवया महावीरेण जाव सपत्तेणं सत्त रसमस्स नायज्झयणस्स अयमट्टे पण्णत्ते तिवेमि ॥ अन सूत्रकार इन पाच गाथाओ द्वारा अनुकूल प्रतिकूल शब्दादि विषयों में श्रमणजन को कभी भी रागद्वेप नहीं करना चाहिये- इस इत्यादि सुय, फासे एव खलु जब् । समगं भगवया महानीरेण जात्र सपत्तेण सत्तरसमस्स णायपणस्स अयमट्ठे पण तिमि || સૂત્રકાર હવે આ પાચ ગાથાઓ વડે એ વાત સ્પષ્ટ કરવા ઈચ્છે છે કે અનુકૂળ-પ્રતિકૂળ શબ્દાદિ વિષયેમા શ્રમણુજનેને કદાપિ રાગ-દ્વેષ નિહ
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy