SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ जाताधर्मकथासू उउभयमाणसुहेसु य सनिभवाहिययमण निव्वुइकरेसु । फासेसु जे न गिद्धा वसहमरणं न ते मरण ॥ १५ ॥ टीका - शब्दादिविषयेयनामक्ताना प्रशारण न भवतीति पचभिर्गा याभिः प्राह-' करिभिय' इत्यादि । ३१४ फलरिभिनमधुरतन्त्रीत ताशककृदाभिरामेषु । शब्देषु ये न गृद्धा, - शार्त्तमरण न ते म्रियन्ते ॥ ११ ॥ स्तनजघन न रचरणन पनगतिविसितगतिषु । रूपेषु ये न रक्ता-शार्त्तमरण न ते म्रियन्ते ॥ १२ ॥ अगुरुवरप्रवरधूपन, कनुनमाच्यानुलेपनविधिषु । गन्धेषु ये न गृद्धा, - शार्तमरण न ते म्रियन्ते ॥ १३ ॥ तिक्त दुरुपायाम्ल, मधुसाधपेय लेतेषु । आस्वादेषु न गृद्धा, -वशार्त्तमरण न ते म्रियन्ते ॥ १४ ॥ ऋतुभज्यमानस्सेषु च सनिभर हृदयमनोनिर्ट तिकरेषु । स्पर्शेपु ये न गृद्धा - शार्त्तमरण न ते म्रियन्ते ॥ १५ ॥ आसाम् व्याख्या सुगमा ।। १५ ।। सू० ६ ॥ ( कलरिभिय, धणजरण, अगुरुचरपवर, नित्तकडुय, उउभयमाण, इत्यादि । इन गाथाओं द्वारा सूत्रकार यह प्रदर्शित करते है कि जो शब्दादि पांच इन्द्रियों के विषयो में आमक्त नहीं बनते है उनका वशातमरण नहीं होता है । इन गाथाओं की व्याख्या सुगम है । जो प्राणी कर्णइन्द्रिय के वित शब्द मे, चक्षुरन्द्रिय के विष भूत रूप में नासिका इन्द्रियके विनयभूत गध मे जिह्वाइन्द्रिय के विषभूत रस में, तथा स्पर्शन इन्द्रिय के विषयभृत स्पर्श में आसक्तगृद्व नही होते है । गा० ११-१५ ।। कलरिभिय, थणजहण, अगुरुवरपवर, तित क्डय उ उ भयमाण, इत्यादि । આ ગાયાએ વડે સૂનકાર આ વાત સ્પષ્ટ કરવા માગે છે કે જે શબ્દ વગેરે પાચે ઇન્દ્રિયાના વિષામા માસક્ત થતા નથી, તેમનુ વશાત મરણ થતું નથી, આ ગાથાઓની વ્યાખ્યા સરળ છે જે પ્રાણી કણ ઇન્દ્રિયના વિષયભૂત રૂપમા, નાસિકા ઇન્દ્રિયના, વિષયભૂત ગધમા, જીહ્વા ઇન્દ્રિયના વિષયભૂત રસમા તેમજ સ્પેન ઇન્દ્રિયના વિષય ભૂત સ્પર્શમા અત્યંત આસક્ત-મૃદ્ધ થતા નથી, તે વશામરણુને પ્રાપ્ત કરતા નથી ! ગા ૧૧-૧૫ ॥ 1
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy