SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ १४ उउभयमाणसुहेसु य सरिभवाहिययमणनिव्वुइकरसु । फासेसु जे न गिहा बसहमरणं न ते मरए ॥ १५॥ टीका-शब्दादिविषये वनामक्तानां शार्गमग न भरतीति पञ्चभिर्गा थाभिः प्राइ- कारिभिय' इत्यादि । फलरिभिामधुरतन्त्रीतलताग्यशफादाभिरामेषु । शन्देपु ये न द्धा,-सामरण न ते म्रियन्ते ॥ ११ ॥ स्तननधनायनारचरणनपनगतिविगसिनगनिपु । रूपेषु ये न रक्ता,-शार्तमरण न ते म्रियन्ते ॥ १२ ॥ अगुरुपरमारधूपन,-जमाल्यानुलेपनविधिपु । गन्धेषु ये न गृद्धा,-शामरण न ते नियन्ते ॥ १३ ॥ तिक्तस्टुकरुपायाम्ल, मधुरवासाधपेय लेह्येषु । आस्वादेषु न गृद्धा, शामरण न ते नियन्ते ॥ १४ ॥ ऋतुभज्यमानसुसेपु च, सविभर हृदयमनोनितिकरेषु । स्पर्शपु ये न गृद्धा-शामरण न ते म्रियन्ते ।। १५ ॥ आसाम् व्याख्या सुगमा ॥ १५ ॥ सू०६॥ (कलरिभिय, धणजरण, अगुरुवरपवर, नित्तकाय, उउभयमाण, इत्यादि। इन गाथाओं द्वारा सूत्रकार यह प्रदर्शित करते है कि जो शब्दादि पांच इन्द्रियों के विषयों में आमत नही धनते है उनका वशातमरण नहीं होता है। इन गाथाओं की व्याख्या सुगम है। जो प्राणी कर्णइन्द्रिय के निचय नृत शब्द मे, चक्षुइन्द्रिय के विष: यभूत रूप में नासिका इन्द्रिय के विश्यभूत गध में जिह्वाइन्द्रिय के विष यभूत रस में, तथा स्पर्शन इन्द्रिय के विषयमृत स्पर्श में आसक्तगृद्ध-नही होते हैं। गा० ११-१५॥ कलरिभिय, थणजहण, अगुरुवरपवर, तित कडुय उ उ भयमाण, इत्यादि । આ ગાથાઓ વડે સૂકાર આ વાત સ્પષ્ટ કરવા માગે છે કે જે શબ્દ વગેરે પાચે ઈન્દ્રિયના વિષયમા આસક્ત થતા નથી, તેમનું વશાર્તામરણ ચતું નથી, આ ગાથાઓની વ્યાખ્યા સરળ છે જે પ્રાણી કર્ણ ઈદ્રિયના વિષયભત રૂપમા. નાસિકા ઇન્દ્રિયના, વિષયભૂત ગ ધમાં, જહુવા ઈન્દ્રિયના વિષયભૂત રસમ તેમજ સ્પર્શન ઈન્દ્રિયના વિષય ભૂત સ્પર્શમાં અત્યંત આસક્ત—ગૃદ્ધ થતા નથી, તેઓ વશાર્તામરણને મામ કરતા નથી કે ગા ૧૧-૧૫ છે
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy