SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ तो अ० १७ आकीर्णान्यदाष्टन्तिकयोजना मूलम् -सदेसु य भक्ष्यपावएसु सोयविसयं उद्यागएसु । तुद्वेण व रुद्वेण व समणेण सया ण होयव्वं ॥ १६ ॥ रूवेसु भपावसु चक्खुविलय उचगएसु । तुट्टेण व रुद्वेण व समणेण सया ण होयव्व ॥ १७ ॥ गधेसु य भद्दपावसु घाणविस उवागएसु । तुट्टेण व रुट्टेण व समणेण सया ण होयव्व ॥ १८ ॥ रसेसु य भद्दयावसु जिव्भविसय उबगएसु । तुट्टेण व रुद्वेण व समणेण सया ण होयव्व ॥ १९ ॥ फासेसु य भद्दय पावसु कायविसय उवगएसु । तुद्वेण व रुद्वेण न समणेण सया ण होयव्वं ॥ २० ॥ एव खल जंबू । समणेण भगवया महावीरेणं जाव सपत्तेणं सत्तरसमस्त नायज्झयणस्स अयमट्टे पन्नत्ते त्तिवेमि । દવ | सत्तरसमं नायज्झयण समत्त ॥ १७ ॥ टीका - अनुकूल मतिशब्दादि रागद्वेपवर्जन पञ्चभिर्गायाभिः प्रतिबोध यति - ' सद्देश्च य' इत्यादि । शव्देषु च भद्रकपापकेषु श्रयमुपगतेषु । तुप्टेन वा रुष्टेन वा, श्रमणे सदा न भवितव्यम् ॥ १६ ॥ सद्देसुय, फासेसुयइत्यादि । एव खलु जनू ! समणेण भगवया महावीरेण जाव सपत्तेणं सत्त रसमस्स णायज्झयणस्स अयमडे पण्णत्ते तिबेमि ॥ अप सूत्रकार इन पाच गाथाओ द्वारा अनुकूल प्रतिकूल शब्दादि विषयों में श्रमणजन को कभी भी रागद्वेप नहीं करना चाहिये- इस सु, फासेत्यादि एव खलु जब् । समगं मगवया महानीरेण जान सपत्तेण सत्तरसमस्स णायज्झणस्स अयम पगते त्ति प्रेमि ॥ સૂત્રકાર હું આ પાચ ગાથાએ વડે એ વાત સ્પષ્ટ કરવા ઈચ્છે છે કે અનુકૂળ-પ્રતિકૂળ શબ્દાદિ વિષયામા શ્રમણનેને કદાપિ રાગદ્વેષ નહિ
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy