SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ L माता कथा उउभयमाणसुसु य सविभवहिययमणनिव्वुडकरेसु । फासेसु जे न गिद्धा वसहमरणं न ते भरम् ॥ १५ ॥ टीका - शब्दादिनिपयेनामक्काना वगार्त्तमरण न भवतीति पञ्चभिर्गा थाभिः प्राह-' कररिभिय' इत्यादि । फलरिभिनमधुरतन्त्रीतलताय्यकाभिरामेषु । शब्देषु ये न टद्धा - गार्त्तमरण न ते म्रियन्ते ॥ ११ ॥ स्वनजघानाश्चरणनयन गतिसितगतिषु | रूपेषु ये न रक्ता, - शार्तमरण न ते म्रियन्ते ॥ १२ ॥ अगुरुवरप्रनरधूपन, - ऋतुनमाल्यानुलेपननिधिषु । गन्धेषु ये न शृद्धा - शार्त्तमरण न ते म्रियन्ते ॥ १३ ॥ तिक्तकटुकरुपायाम्ल, मधुरनाद्यपेय लेयेषु । आस्वादेषु न गृद्धा, -वशात्तमरण न ते म्रियन्ते ॥ १४ ॥ ऋतुभज्यमानमुखेषु च सविभन हृदयमनोनिर्ट तिकरेषु । स्पर्शेषु ये न गृद्धा-वशार्त्तमरणं न ते म्रियन्ते ॥ १५ ॥ आसाम् व्याख्या सुगमा || १५ || सू० ६ ॥ ( कलरिभिय, धणजहण, अगुस्वरपवर, नित्तकडुय, उउभयमाण, इत्यादि । इन गाथाओं द्वारा सूत्रकार यह प्रदर्शित करते है कि जो शब्दादि पांच इन्द्रियों के विषयो में आसक्त नही बनते है उनका शार्तमरण नहीं होता है । इन गाथाओं की व्याख्या सुगम है ! शब्द मे जो प्राणी कहन्द्रिय के हन्द्रिय के विष भूत रूप में नासिका इन्द्रिय के विपयभूत गध में जिहाइन्द्रिय के विष यभूत रस में, तथा स्पर्शन इन्द्रिय के विषयभूत स्पर्श में आसक्त - गृद्ध नही होते ।। गा० ११-१५ ॥ कलरिभिय, थणजद्दण, अगुरुवरपत्रर, तित्त वडुय उ उ भयमाण, इत्यादि । આ ગાયા વડે સૂનકાર આ વાત સ્પષ્ટ કરવા માગે છે કે જે શબ્દ વગેરે પાચે ઇન્દ્રિયાના વિષયેામા બાસક્ત થતા નથી, તેમનુ વશાત્ મરણુ થતું નથી, આ ગાથાઓની વ્યાખ્યા સરળ જે પ્રાણી કણ ઇન્દ્રિયના વિષયભૂત રૂપમા, નાસિકા ઇન્દ્રિયના, વિષયભૂત ગ ધમા, જીવા ઇન્દ્રિયના વિષયભૂત રસમા તેમજ સ્પર્શીત ઇન્દ્રિયના વિષય ભૂત સ્પર્શમા અત્યંત આસક્ત-મૃદ્ધ થતા નથી, તેઓ વશાત મરણને પ્રાપ્ત કરતા નથી ! ગા ૧૧-૧૫ ॥
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy