SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ भनेगारधर्मामृतवधिणी टी० १० १७ कालिकद्वीपगत आकोणाश्चरक्तव्यता ६१३ गोधूमादीनामट्टकस्य ' आटा' इति प्रमिद्धस्य, 'गोरसस्म य ' गोरसस्प-घृतादिकस्य च यावत् अन्येपा च बहूना पोतवहनमायोग्याणा द्रव्याणां पोतनहन भरन्ति, भृत्या 'दक्षिणाणुकूलेण' दक्षिणानुकलेन-सानुकूलेन वातेन यौव कालिरुद्वीपस्तौंवोपागन्छन्ति, उपागत्य तर पोतवहन 'रति' लम्पयन्ति तीरस्थापित शङ्खघु वनन्ति, पद्ध्वा तान्नौकास्थितान् उत्कृष्टान् उत्तमोत्तमान् शब्दस्पर्शरसरूपग धान् ' एगट्ठियाहि ' एकाधिकाभिः लघुनौमाभिः 'कारियदी' कालिकद्वीपे ' उत्तारेति' उत्तारयन्ति–नाकातो निस्सार्य भूमौ स्थापयति । यावत् और अनेक पोतवहन प्रायोग्य द्रव्यो को उम नौका में भरदिया। (भरित्ता दक्खिणाणुकलेण वाएण जेणेव कालियदीवे तेणेव उवागच्छड उवागच्छित्ता पोयवहण लति, लपित्ता ताइ उकिट्ठाइ मद्दफरिसरस रूप गधाई एगट्टियाहि कालियदीवे उत्तारेंनि । जहिं २ च ण ते आसा आसायति वा सयति वा चिट्ठति वा तुयदृति वा तहिं२ च ण ते कोड चियपुरिसा ताओ वीणाओ य जाव वित्तवीणाओ य अन्नाणि य चणि सेाइदिय पाउग्गाणि समुदीरेमाणा चिट्ठति) भर करके फिर ये लोग जर पीछे से आनेवाला अनुकूल वायु वा तय वहा से चलकर जहा कालिक द्वीप था वहा आये-वहा आकर के इन लोगो ने लगर डाल दिया-लगर डालकर पोत में से शब्द के साधन भूत वीणा आदिको को, अच्छे स्पर्श के साधनभूत रूई से भरे हुए रजाई आदि वस्त्रों को रसनाइन्द्रिय को सुहावने लगनेवाले वाड आदि पदार्थों को ઘઉના લોટને, ગેરસ ઘી વગેરેને યાવત્ બીજા પણ ઘણા વહાણ યાત્રામા કામ લાગે તેવા દ્રવ્યને તે નૌકામાં ભર્યા (भरित्ता दक्विणाणुकले ण वारण जेणे कालियदीवे तेणेव उवागन्छ, उवागच्छित्ता पोयरहण लवेति, लवित्ता ताड उविरहाइ सदफरिमरमरूपगधाइ एगद्वियाहि कालियदीवे उत्तारेति । जाहि २ च ण ते आसा आसायति वा सयति पा चिट्ठति वा तुयट्ट ति वा वर्हि २ च ण ते कोडुवियपुरिसा ताभो वीणाओ य जान पित्तविणाओ य अन्नाणि य वहूणि सोइदिय पाउग्गाणि य दवाणि समुदीरेमाणा चिहति) ભરીને તેઓ બધા જ્યારે પાછળથી વહેતે અનુકળ પવન વહેવા લાગે ત્યારે ત્યાથી રવાના થઈને જ્યા કાલિક દ્વીપ હ ત્યા આવ્યા ત્યાં આવીને તે લેકેએ લગર નાખ્યુ લ ગર નાખીને વહાણમાથી શબ્દના સાધન રૂપ વીણ વગેરેને, કોમળ સ્પર્શના સાધનભૂત રૂથી ભરેલા રજાઈ વગેરે વને. રસના (જીભ) ઈન્દ્રિયને ગમતા ખાડ વગેરે પદાર્થોને, નેત્ર ઈન્દ્રિયને આનંદ
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy