SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ - ६१० भावाकपा निप्पादितानाम् , 'संघारमाण य' सहातिमानां-झोफाप्यादिगी म्यादि वस्तु समूह निप्पादितानाम् , तया-पान पहना 'शिवटियपाउग्गाण' चरि न्द्रियमायोग्याणा-नयनानन्दजनकाना द्रव्याणा शार्टीशाफ्ट भान्ति । तथा यहना कोद्वपुडाण य' योटपूटाना - गुगन्चिाविशेषाणां च केवीपुटानां च यारत्-एलापुटाना च, परमपुटाना , उगीरपृटानो' सम' उतिभाषा मसिद्धमुगन्धिद्रव्याणां च, यापुटाना चेत्यादि । अन्येषां च बहूना घ्राणेन्द्रिय प्रायोग्याणा द्रव्याणा शस्टीशास्ट मान्ति । नवा महोः खण्डस्य व गुडस्य च शर्करायाथ 'मिसरी' इति मापा मसिदाया 'मडिगाए य' मत्स्याण्डिकाया: 'काल्पीमिसरी' इति भाषा प्रसिद्धाया , पुष्पोतर-पोतरागा-गुलकन्ट ' इति प्रसिद्धाना च, अन्येपा च निस्वेन्द्रियप्रायोग्याणा द्रव्याणां शस्टीशाफ्ट भरन्ति । तथा बहूनां 'कोयरियाण य' कोषिकाना = स्तपूरितमापरणविशेषाणा 'रजाई ' इति प्रसिद्धानाम् , कम्बलाना-रत्नकम्बलानाम् , मारणाना-शाटिकाना '-चद्दर' इति प्रसिद्धानाम् , ' नवतयाण य' नान रानाम्-अर्णामयपर्याणाना आभूपण आदि फों को-पुत्तलिका की तरह जो सुवर्ण आदि के पतरों पर कृत छिद्रादिकों के पूरने से चित्र पनापे जाते हैं वे पूरिम हैं इन पूरिमों को और सघातिमों को-लोहकाप्ट आदि की तरह अनेक वस्तुओं के समुदाय से निष्पादित चिनो को तथा और भी नेत्र इन्द्रिय को सुहावने लगने वाले द्रव्यों को भरा । (पण पोहपुडाण य, केयई पुडा ण य जाव अन्नेमि च यहण पाणिदियपाउग्गाण दवाणं सगडीसागड भरे ति, बहुम्स खडस्म य गुलस्त सकराए य मच्छटियाए य पुप्फुत्तर पउमुत्तराणय अन्नेसिं च जिभिदिय पाउरमाण दव्वाण सगडीसागड भरेति बद्रण कोयपियाण य केरलाणय पावरणोण य नवतयाण य એને-પીને, હાથ, પગે અને આગળીઓમાં પહેરવાના આભૂષણ વગે ને પૂતળીની જેમ જે સુવર્ણ વગેરેના પતરા ઉપર કાણું પાડીને તેમની પૂરીને બનાવવામાં આવેલા ચિત્રો એટલે કે પરિમેન અને સઘ તિમાને લેખડ, કાણ વગેરેથી બનાવવામાં આવેલા રથ વગેરેની જેમ ઘણી વસ્તુઓને એકત્રિત કરીને તેમના વડે બનાવવામાં આવેલા ચિત્રોને તેમજ બીજ પર્ણ ઘણું નેત્ર ઈદ્રિયને ગમે તેવા દ્રવ્યને ભર્યા (वहण कोहपुडाण य, केयई पुडाण य जार अन्नेसि च वहण घारगाइय पाउग्गाण दवाण सगडीसागड भरेंति, बहुस्म खडस्स य गुलस्स सक्कराए य मच्छडियाए य पुप्फुत्तरपउमुत्तराण य अन्नेसि च जिभिदियपाउग्गाण दवाण सगडीसागड भरति बहूण कोयश्यिाण य केवलाण य पावरणाण य नपतयाण
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy