SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवाणी टी० १० १६ धर्म रुच्यनगारचरितनिरूपणम् (१५३ तिक्तकदुकस्य तुम्बकस्य यहुसमारसंभृवस्य स्नेहावगाढस्य गन्धेन वहूनि पिपीलिकासहस्राणि मादुर्भूतानि, या यथा च 'ण' त-शारदिकस्य तिक्तकटुक तुम्बकस्य विन्दुकं पिपीलिका आहरवि, सो तथा अकाले एव "जीवियाओ ववरोविज्जइ' जीविताद् व्यपरोप्यतेमाणेभ्यो वियुज्यते म्रियते' इत्यर्थः, ततः खल्लु-पिपी लिकाविराधनमवलोक्य धर्मरुचेरनगारस्यायमेतद्रूप वक्ष्यमाणस्वरूपः आध्या मिका-५ आत्मगतः चिन्तितः स्मरणरूपः, मार्यितः अभिलापरूपः, कल्पिता कल्पनारूपा, मनोगता अन्तः प्रकाशितः सकल्पो विचारः समुदपधत यदि तावदस्य शारदिकस्य यावत्-तिक्त तुम्बकस्य एकस्मिन् पिन्दुके प्रक्षिप्ते सति, अनेकानि पिपीलिकासहस्राणि 'ववपरोविज्जति' व्यपरोप्यन्ते-माणेभ्यो वियुज्यते म्रियन्ते । स्स पहनेहायडाढस्स गधेण पट्टणि पिपीलिगासहस्साणि पाउन्भूयाइ जा जहायण पिपीलिका आहारेह सातहा अकाले चेव जीवियओ ववरो विज्जइ) और आकर के उन्होंने सुभूमिभाग उद्यान से न अतिदूर और न अति समीप भूमि की प्रतिलेखना की। प्रतिलेखना करके फिर 'उन्होंने उस शारदिक-तिक्तकटु-तुपडी के शाक में से एक विन्दुमात्र शोक लिया और लेकर उसे भूमि पर डाल दिया। तो इतने में ही शारदिक तिक्तकडवी तुयडी के उस यहुस्नेहावगाढ शाफ की गध से वहा हजारों कीडिया एकट्ठी-एकत्रित हो गई । उनमें से जिस कीड़ीने जिस समय उसे खाया वह कीडी उसी समय वहां मर गई । (तएण तस्स घम्मरुइयस्स अणगारस्स इमेयारुवे अज्झथिए ५-जह ताव इमरस सालइयस्स जाव एगमि विन्दुम पक्खितमि अणेगाइ पिपीलिया सहस्साणि पाउन्भूयाइ जा जहायण पित्रीलिका आहारे सा तहा अकाले घेव जीरियाओ ववरोविज्जा) અને આવીને તેમણે સુબમિભાગ ઉદ્યાનથી વધારે દૂર પણ નહિ અને વધારે નજીક પણ નહિ એવા સ્થાને ભૂમિની પ્રતિલેખના કરી પ્રતિલેખના કરીને તેઓએ તે શારદિક-તિકત કડવી તુંબડીના શાકમાથી એક ટીપા જેટલું શાક લીધુ અને લઈને તે ભૂમિભાગ ઉપર નાખી દીધું નાખતાની સાથે જ ત્યા શારદિક તિક્ત-કડવી તુંબડીને ઘી તરતા શાકની સુવાસથી હજારો કીડીઓ એકઠી થઈ ગઈ તેમાંથી જે જે કીડીએ તે શાકને ખાધું હતું તે તે તરતજ ત્યા મરી ગઈ तएण तस्स धम्ममइयस्स अणगारस्ए इमेयारूचे अज्झत्यिए ५ जइ ताव इमस्स सालइयम्म जाव एगमि विंदुगमि पक्खिवम्मि अणेगाइ पिपीलिया संहस्साह
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy