SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ - अनगारधर्मामृपिणी टीका अ० १५ नदीफलस्वरूपनिरूपणम् १०५ व्यापाराय गन्तु तत् = तस्मात् य. खलु हे देवानुप्रिया ! कोऽपि धन्येन सार्थवाहेन सार्द्धमहिच्छना नगरी 'गच्छती' त्युचरेण सम्बन्धः कोऽमी, यस्तेन सार्द्धं गच्छेदित्याह - 'चरए ' इत्यादिना 'चरए ना' चरक = गृहस्थस्य गृहे निष्पन्नस्यौदनादे र्योऽग्रभागो दानार्थं पृथकृत्य स्थाप्यते तरय भिक्षावृत्त्याग्राहक, 'चीरिए वा ' चीरिकमार्ग पतितशटितची वर परिचारक', 'चम्मखडिए वा ' चर्मण्वण्डिकः चर्म धारक', 'भिच्छुडे ना 'भिक्षोण्ड =अन्यानीतभिक्षान्नभोजी, 'परगे वा ' पाण्डुराङ्गः = भस्म लिप्तशरीरः, 'गोयमे ना' गौतमः नृपमधिकृत्य कणभिक्षाग्राही, 'गोइए वा ' गोना = गोचर्यानुकारी यथा यथा गौ स्थानासनादिक्रिया करोति तथा तथा सोऽपि करोतीति भाग, ' गिहिधम्मत्रितए वा ' गृहिधर्मचिन्तक:= गृहिणो=गृहस्थस्य धर्मो गृहिधर्मस्त चिन्तयतीति तथा, 'गृहस्थधर्मएवश्रेयान् नान्यः ' उक्तञ्च तुम लोग शृगाटक आदि मार्गो में खडे होकर इस प्रकार की घोषणा करना - कि धन्य सार्थवाह विपुल मात्रा मे पणित ( विक्रय वस्तु ) को -लेकर अहिच्छत्रा नगरी में व्यापार के लिये जाना चाहता है ( त जो ण देवाणुपिया | चरए वा चीरिए वा चम्मखडिए वा भिच्छुडे वा - परगे वा गोयमे गोन्डए वा गिरिधम्मचिंत वा अविरुद्ध विरुद्ध बुड्डू - सावगरत्तपडनिग्गथप्पभिडपासउत्थे वा गिहत्थे वा धण्णेण सत्थवा सद्वि अहिच्छन्तनयरिं गच्छइ तस्म ण धण्णे सत्यवाहे अच्छन्तछत्त दाइ ) इसलिये हे देवाणुप्रियो ' जो भी कोई धन्य सार्थ"बाह के साथ अहिच्छत्रा नगरी जाना चाहता हो चाहे वह चरक हो "चीरिक हो, चर्मखडपारी हो, भिक्षोण्ड हो, पाण्डुरङ्ग शे, गौतम रो, गोत्रतिक हो, गृहस्थधर्म चिन्तक हो, अविरुद्व हो, विरुद्ध हो, वृद्ध કરા કે ધન્ય સાવાર્હ પુષ્કર પ્રમાણમા પણિત ( વેચાણુની વસ્તુએ ) લઇને અહિચ્છત્રા નામે નગરીમા વેપાર ખેડવા માટે જવા ઈચ્છે છે (त जो ण देवाणुपिया । चरए वा चीरिए वा चम्मखडिए वा भिन्छुडे वा पडुरंगे वा गोन्बइ वा गिहिवम्मर्चितए वा अनिन्द्ध विरुद्धबुडूसावगर तपड निग्गथ भिइ पासडत्ये वा हित्थे वा घण्णेण सत्यनाहेण सद्धिं अहिच्छत्त नयरिं गच्छछसण पणे सत्यवाहे अच्छत्तगस्स उत्तम दलाइ ) એટલા માટે હે દેવાનુપ્રિયે ! ઇન્ય સાર્થવાહની સાથે જે કોઈ જવા ઈચ્છતા હાય-ભલે તે ચરક હાય, ચીરિક હાય, ચમ ખડ ધારી હોય, ભિક્ષેાડ होय, पाडुरग हाय, गौतम हेय, गोवति! होय, गृहस्थ धर्म थित होय, का १४
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy