SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ २०४ + , घोपणास्वरूपमा एव य' इत्यादि । मूलम् एव खलु देवाणुपिया | धण्णे सत्यनाहे विउलं पणिय मायाए इन्छइ अहिच्छत्त नयरिं वाणिजाए गमित्तए + त जो णं देवाशुप्पिया । चरए वा श्रीरिए वा चम्मसडिए 4 वा भिच्छुडे वा पडुरगे वा गोयमे गोव्वइए वा गिहिधम्मचितए वा अविरुद्ध विरुद्धमावगरत पडनिग्गथप्पभिइपासडत्थे वा गिहत्थे वा घण्णेण सत्यवाहेण सहिं अहिच्छत नगरि गच्छइ तस्स. पणं धपणे सत्यवाहे अच्छत्तगस्त छत्तर्ग' दलाइ अणुवाहणस्स उवाहणाओ दलयह अकुडियस्स कुडियं 'दलगइ अपत्थयणस्स पत्थयण दलयइ अपनखेवगस्स पक्खेव oes अंतरावि से पडियस्स वा भग्गलुग्गस्स साहेज्ज' 'दयइ सुहसुहेण च पण अहिगन्छत्त सपावेइ तिक्हु दोच्चपि • तच्चपि' घोसेह घोसित्ता मम एयमाणत्तिय पच्चविणह, h J वाताधर्मकथासूत्रे तएणं ते कोडबिय पुरिसा जाब एव व्यासी- हदिसुणंतु भवतो 1 पान गरीवत्थव्वा बहवे चरगा य जाव पच्चपिणति ॥ सू०२ ॥ टीका - एव खलु हे देवानुमियाः ! धन्य' सार्थवाह विपुलान्पणितभाण्डान् 'आयाए' आदाय इच्छति अहिच्छत्रा नगरी ' वाणिज्जाए ' वाणिज्याय = x 6 एव खलु देवाणुपिया ' इत्यादि । टीकार्थ - ( एव खलु देवाणुपिया ! धण्णे सत्थवाहे विल पणिय मायाए इच्छह' अहिच्छत्त नयरिं वाणिजाए गमित्तए) हे देवाणुप्रियो ! · एव खलु देवाणुनिया इत्यादि । ( एव खलु देवाणु पिया । घण्णे सत्यवाई विल पणिय मायाए इच्छ अहिच्छत्त नयरिं वाणिज्जाए गमित्तए ) दे હૈ દેવાનુપ્રિયા ! તમે લોકો શ્રૃંગાટક વગેરે માર્ગોમા આ જાતની ઘેાષણા 1
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy