SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १०४ हाताधर्मया घोपणास्वरूपमाह-एप ग्यालु' इत्यादि । । मूलम्-एव खल देवाणुप्पिया | धपणे सत्यवाहे विउलं पणियं मायाए इच्छइ अहिच्छत्त नयरिं वाणिजाए गमित्तए त जो णं देवाणुप्पिया । चरए वा चीरिए वा चम्मसडिए वा भिच्छडे वा पंडुरंगे वा गोयमे गोव्वइए वा गिहिधम्मचिंतए वा अविरुद्ध विरुद्वयुद्धमावगरत्तपडनिग्गयप्पभिइपासंडत्थे वा गिहत्थे वा धण्णेण सत्थवाहेण सहि अहिच्छत्त नगरि गच्छइ तस्स. णं धणे सत्यवाहे अच्छत्तगस्स छत्तर्ग' दलाइ अणुवाहणस्स उवाहणाओ दलयइ अकुडियस्त कुडिय * दलाइ अपत्थयणस्त पत्थयण दलयइ अपक्खेवगस्तपरखेव दलयइ अतराऽविय से पडियस्त वा भग्गलुग्गस्स साहेज' दलयइ सुहसुहेण य ण अहिगन्छत्त सपावेइ तिक्टु दोच्चपि -तच्चपि घोसेह घोसित्ता मम एयमाणत्तिय पच्चपिणह, तएण ते कोडुबिय पुरिसा जाब एवं बयासी-हदिसुणतु भवतो चंपानगरीवत्थत्वा वहवे चरगाय जाव पच्चपिणति ॥सू०२॥ ' टीका-एव खलु हे देवानुपियाः धन्य' सार्थवाह विपुलान् पणितभाण्डान् 'आयाए ' आदाय इच्छति अहिच्छत्रा नगरी 'वाणिज्जाए' वाणिज्याय' ' एव खलु देवाणुप्पिया' इत्यादि । टीकार्थ-( एव खलु देवाणुप्पिया! धण्णे सत्यवाहे विउल पणियं मायाए इच्छइ'अहिच्छत्त नयरि वाणिजाए मित्तए ) हे देवाणुप्रियो । एवं खलु' देवाणुप्पिया इत्यादि । (एव खलु देवाणुपिया ! धणे सत्यवाहे विउल पणिय मायाए इच्छा अहिच्छत्त नयरिं वाणिज्जाए गमित्तए) કે દેવાનુપ્રિયે ! તમે લેકે મૃગાટક વગેરે માર્ગોના આ જાની શેષણ
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy