SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका म०५ स्वाम्ि मूलम् - एवं खलु देवाणुप्पिया । मम एगे पुत्ते थावच्चापुत्ते नाम दारए इट्टे जाव सेणं ससारभयउग्विग्गे इच्छइ, अरहओ अरिट्टनेमिस्स जाव पव्वइत्तए, अहण्ण निक्खमणसक्कारं करेमि, इच्छामि णं देवाप्पिया । थावच्चापुत्तस्स निक्खममाणस्स छत्तमउडचामराओ य विदिन्नाओ, तरणं कण्हे वासुदेवे थावच्चा गोहावइणीं एव वयासी अच्छाहि णं तुमं देवाणुप्पिए सुनिव्वुया वीसत्था, अहण्ण सयमेव थावच्चापुत्तस्स निक्खमणसक्कारं करिस्सामि, तएण से कहे वासुदेवे चाउरंगिणीए सेणाए विजयं हस्थिरयणं दुरूढे समाणे जेणेव थावच्चाए गाहावइणीए भवणे तेणेव उवागच्छ, उवागच्छित्ता थावच्चापुत्तं एवं वयासीमाण तुमे देवापिया | मुंडे भविता पव्वयाहि, भुंजाहिणं देवाशुपिया । विउले माणुस्सर कामभोए मम बाहुच्छायापरिग्गहिए, केवल देवाप्पियस्स अह णो संचाएमि बाउकायं उवरिमेण गच्छमाणं निवारितए, अण्णे णं देवाशुप्पियस्स जे किंचिवि आवाहं वा वाबाहं वा उप्पाएति तं सव्व निवारो ॥११॥ टीका--' एव खलु' इत्यादि । एवम् = अमुना प्रकारेण, खलु निश्चये हे देवानुप्रिय ! ममेकः = एक एव पुत्रः स्थात्यापुत्रो नाम दारक अङ्गजात, इष्ट 'एस खलु देवाणुपिया' इत्यादि । टीकार्थ - (देवाणुपिया) हे देवानुप्रिय । (एव खलु) मैं आप के पास इसलिये आई हूँ- कि ( मम एगे पुते यावच्चा पुत्ते नाम दारए) मेरा ( एस खलु देवाणुपिया इत्यादि ) 1 टीअर्थ - ( देवाणुन्यिया ! ) डे हेवानुप्रिय 1 ( एव सलु ) हु, आपनी यासे भेटला भाटे भावी छु-डे (मम एगे पुत्ते यावच्वा पुते नाम दारए) भारी स्था
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy