SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ शाता था यदा स्थापत्या गाथापत्नी स्वपुत्र 'नो संचाएइ 'नो शक्नोति अस्य 'आघवित्तए ' इत्यादिना सम्बन्धः । विपयानुलोमामि - विषयानुकलामि: ििम्भश्च, तथाहि - विषयभोग एव मनुष्यलोके साराशस्तदर्थमेव सर्वे जनाः मवर्तन्ते उक्तश्च" यदि रामा यदि च रमा, यदि तनयो विनयधीगुणोपेतः । तनये तनयोत्पत्तिः, सुरवरनगरे किमाधिवयम् ॥१॥" तथा-विषयप्रतिकूलराभिः विषयाः = कामभोगास्तत्मतिकलास्तत्प्रतिषेधेन सद्भाविनस्तपः सयमास्तरसम्बन्धिनीमिः रक्षणया विषयमतिकरसम्बधिरूपोऽर्थे। प्रतियोध्यते । तपः सयमादिक खलु वालुका कवलवन्निरास्वादम् असिधारो परिगमनमिव सिक्थकदन्ताहमयचणकचर्वणमिवकरेण दीप्ताग्निशिखाग्रहणमिव मेरुगिरितोलनमिव सुदुप्फर भुजाग्या समुद्रतरणमिवातिदुपरमित्येव तपः सयमभयोद्वेगकारिणीभिर्वाग्भिरित्यर्थः । वहीभिराख्यापनाभि = बहुविधराख्यानः सामान्यतः कथनैश्च, प्रज्ञापनाभिः विशेषतः कथनैश्व, सज्ञापनाभि सपोधनाभिः प्रकार से इसने भि कि (जाहे णो सचाएइ विसयाणुलोमोहि य पडीकूलाहि य यहहिं आघवणाहिं य पन्नवणाहिं य सन्नवणाहिय विनवणाहि य आधवित्तएचा ४) स्थापत्या गाथापत्नी ने उसे विषयानुकूल तथा विषयों के प्रतिकूल आदि वचनों द्वारा खूब २ समझाया-परन्तु वह उन विषयानुकूल विषय प्रतिकूल अनेक विध आख्यानो द्वारा-सामान्य कथनो द्वारा-प्रज्ञापनाओ द्वारा विशेष कथनो द्वारा सज्ञापनाओं द्वारा -सबोधन पूर्वक कथनों द्वारा विज्ञापनाओं द्वारा तुमही इस वृद्धावस्था में मेरे लिये आधार भूत हो इत्यादिरूप प्रेमसहित दीन वचनों द्वारा उसे सामान्यरूप से समझाने के लिये विशेष रूप से समझाने के लिये, विज्ञापित करने के लिये सज्ञापित करने के लिये समर्थ नहीं हुई "जाहे णो सचाएइ बिसयाणुलोमाहि य पडिकूलाहिय, बहूहिं आयवणाहि य पन्न वणाहिय सन्नवणाहि य विन्नवणाहिय आधवित्तए वा" ४ स्थापत्य गाथा पत्नी પિતાના પુત્ર વિષયાનુકૂળ તેમજ વિષયને પ્રતિકૂળ એવી ઘણી વાત કહીને ખૂબ સમજાવ્યું, પણ તે વિષયાનુકૂળ વિષયપ્રતિકૂળ અનેક આખ્યાન વડે, સામાન્ય કથ વડે, પ્રજ્ઞાપનાઓ વડે, વિશેષ કથન વડે, સજ્ઞાપનાએ વડે, સાધન પૂર્વ કથ વડે, વિજ્ઞાપનાઓ વડે, (તમેજ આ ઘડપણમાં મારે આધાર છે ) વગેરે પ્રેમયુક્તદીન વચને વડે પોતાના પુત્રને તે સામાન્ય રૂપથી સમજાવવા માટે, વિશેષ રૂપથી સમજાવવા માટે, વિજ્ઞાપિત કરવાને માટે સજ્ઞાપિત કરવા માટે સમર્થ થઈ શકી નહિ એટલે કે આખ્યાન વગેરે ચાર જાતના
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy