SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ tantrधर्मामृnajit टीका २०५ स्थापत्यपुत्र निष्क्रमणम् देसभाए तेणेव उवागच्छइ, उवागच्छित्ता पडिहारदेसिएर्ण मग्गेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ, उवागच्छित्ता करयल० वद्धावित्ता तं महत्थं महग्धं महरियं रायरिहं पाहु उवणे, उवणिन्ता एवं वयासी ॥ १० ॥ टीका' यावच्चापुते वि' इत्यादि । अथ स्थापत्यापुत्रोऽपि निर्गतः = भगवन्तमरिष्टनेमिं वदतु सगृहान्निःसृत इत्यर्थ । यथा मेघ = मेघकुमार, तथैव धर्म श्रुत्वा निशम्य यनैव स्वजननी स्थापत्या गाथापत्नी वर्तते, तत्रैवोपागच्छति उपागत्य पादग्रहण करोति मातुचरणयो पततिस्मेत्यर्थः । यथा मेघस्य = मेघकुमारस्य मनज्यार्थ निवेदना प्रार्थनाऽभूत् तथैव स्थापत्यापुत्रस्य निवेदना मातुरन्तिकेऽभवदित्यर्थ । २५ " थावचापुते विणिग्गए' इत्यादि ॥ टीका (धावा विणिग्गए) स्थापत्यापुत्र भी भगवान अरि-ष्टनेमि प्रभुके चढ़ना करनेके लिये अपने घरसे निकला (जहा मेहे तहेक धम्म सोच्चा णिसम्म जेणेव यावच्चा गाहावइणी तेणेव उवागच्छद्द, खवागच्छित्ता पायग्गहण करेइ, जहामेहस्स तहा चेव णिवेयणा ) जिस प्रकार मेघकुमार ने धर्म का श्रमण किया था उसी प्रकार स्थापत्या पुत्र ने प्रभु अरिष्टनेमी भगवान के पास धर्मोपदेश सुना और सुनकर जहा अपनी माता स्थापत्या गावापत्नी थी वहां गया । जाकर उसने उसके दोनो चरण पकड लिये उसके दोनो चरणो में वह गिर गयाओर जिस प्रकार प्रवृज्या के लिये मेघ कुमार ने प्रार्थना की थी उसी " धावन्यापुते वि णिगाए " त्याहि ॥ टीजर्थ -- "थावच्चापुत्तचि णिग्गए" स्थापत्या पुत्र प लगवान अष्टिनेभिने वहन ४२वा भाटे पोताने घेरथी नीउज्यो “जहा मेहे तहेव धम्म सोच्चा णिसम्म जैन थावच्चा गाहाइणी तेणेव उवागच्छइ उवागच्छित्ता पायगगहण करेइ, जहामेहस्स तहाचेव णिवेयणा" भेध हुमारे प्रेम धर्मनु श्रवश हेतु तेभन स्थापत्य પુત્રે પણ પ્રભુને અરિષ્ટનેમિ ભગવાનની પાસેથી ધર્મના ઉપદેશ સાભળ્યે અને સાભળ્યા પછી ત્યા તેની માતા સ્થાપત્યા ગાથા હતી ત્યા ગયા જઈને તેણે માતાના અને પગ પકડી લીધા તે તેના પગામા આળેાટી ગયા અને જેમ મેઘકુમારે પ્રથજ્યા માટે પેાતાના માતાપિતાને વિનંતી કરી હતી તેમજ તેણે પણ કરી का ४
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy