SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ भनगारधर्मामृतर्वापणी टी० म० ८ मल्लोभगवदीक्षावसरणनिरूपणम् ५०७ __ एव सप्रेक्षते-विचारयतिस्म । सपेक्ष्य वैश्रमण देव शब्दयति, शब्दयित्वा, एव वक्ष्यमाणपकारेण, अवादीत्-हे देवानुपिय ! एव ग्वलु जम्बूद्वीपे द्वीपे मारते वर्षे भरतक्षेत्रे 'यावत्-अशीतिशतसहस्राणि दातुम् ' अर्हता भगवता निष्क्र मता त्रीणि कोटिशतानि अष्टाशीति कोटी अशीतिशतसहस्राणि दातु सर्वेषामिदाणा मर्यादाऽस्तीति भावः । तत् तस्माद् गच्छ खलु देव नुप्रिय ! जम्बूद्वीपे द्वीपे भारते वर्षे मिथिलायां राजधान्या कुम्भकमाने इमामेतद्रूपामर्थसपद खलु 'साहराहि' सहर-मापय । सहत्य क्षिप्रमेवशीप्रमेव मम 'एयमागत्तिय ' आज्ञप्तिका प्रत्यर्पय-ममाज्ञायाः प्रत्यर्पण कुरु।। ततस्तदनन्तर खलु स वैश्रमगो देवः शक्रेण देवेन्द्रेण देवराजेनैवमुक्तो हष्टः करतलपरिगृहीन दशनख शिर आवर्त मस्तकेऽन्जलिं कृत्वा यावत् 'पडिसुणेड' प्रतिशृणोति-एव " करिष्यामि " इत्युक्त्या स्त्रीकरोति प्रतिश्रुत्य, जम्मकान __ (एव स पेहेइ, सपेदिता वेसमण देव सद्दावेड, सहावित्ता एवं षयासी) ऐसा विचार उस शक देवेन्द्र ने किया । कर के फिर उसने पैश्रमणदेव-कुवेर-को घुलाया-घुलाकर उससे ऐसा कहा-( एव खलु देवाणुप्पिया। जद्दीवे दीवे भारहे चासे जाव असीतिं च सयसहम्साइ दलइत्तए) हे देवानुप्रिय ! इस जबूद्वीप नाम के द्वीप में भारत वर्ष क्षेत्र में मिथिला नाम की नगरी है । उस के राजा कुभक के महल में मल्ली नाम की तीर्थकर प्रभु हैं वे दीक्षा लेने का विचार कर रहे हैं । इसलिये इन्द्रों का यह परम्परागत नियम है कि वे उन के निष्क्रमण मरोत्सव के समय तीन सौ करोड़, अद्यासी करोड, और अस्सी लाख स्वर्ण दीनारें वार्षिक दान में देने के लिये उन के माता पिता के भवन ( एव सपेहेइ, सपेहिता वेसमम देव सदावेइ, सदावित्ता एष वयासी) તે રાક દેવેન્દ્ર આ પ્રમાણે વિચાર કર્યો અને ત્યારબાદ તેણે વૈશ્રમણદેવ કુબેરને બેલા, બેલાવીને તેને કહ્યું (एव खलु देवाणुप्पिया ! जगदीवे दीवे भारहे वासे जाव असीनि च सय सहस्साइ दलइत्तए) હે દેવાનુપ્રિય ' આ જ બૂઢીપ નામના દ્વીપમાં ભારતવર્ષ ક્ષેત્રમાં મિથિલા નામની નગરી છે ત્યાના રાજા કુભકના મહેલમાં મહુવી નામના તીર્થંકર પ્રભુ છે તેઓ દીક્ષા લેવાનો વિચાર કરી રહ્યા છે એટલા માટે ઇન્દ્રોને આ જાતને પણ પરાથી ચાલતે આવતે નિયમ છે કે તેઓ તેમના નિષ્ક્રમણ મહેસવના વખતે ત્રણ પરેડ, ઈયાશી કરોડ અને એ શી લાખ સોના મહેર વાર્ષિક દાનના રૂપમાં તેમને તમે ઘેર પહોંચાડે
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy