SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ me ५०६ इति । तत्-तस्मात् जीयमेय' जीवमेतत्-जीत-मर्यादा-परम्पराऽऽगमापार एतत्-एवमस्ति-यद्-'तीयप चुप्पन्नम गागपा' अतीन प्रत्युत्पमानामताने भूतवर्तमानमाविना, फालयातिनामित्यर्थः शहाणे देवेन्द्राणां देरामानाम् यद्-अर्हता भगरता निझामनामिमामेतपा-यश्पमाणाम् 'अत्यसपयान' मत सपया ' इति लुप्त द्वितीयान्तम्-अर्थसपद् खलु दातुम् यहा-अईन्तो मगन्तो निष्क्रमणाभिमुखा भवन्ति, तदा तेषां मातापित्रोदेऽर्थमपदमुपनयन्ति देवेन्द्रा इति मर्यादास्तीत्यर्थः। इन्द्राः फियवन्य दढतीत्याराक्षायामाह-जाइत्यादि-तद् यथा । तिप्णेच य कोडिमया अट्ठासीति च होति कोडीओ। असितिं च सयसहस्सा इदा दलयति अरहाण ॥१॥ त्रीण्येव च कोटिशतान्पष्टाशीतिथ भवन्ति कोटयः । अशीतिश्च शतपइस्राणि इन्दा ददति अर्थताम् ॥१॥ प्रीणि कोटिशताति, अष्टाशीति कोटयः, अशीतिशतसहस्राणि स्वर्णदीनाराण तीर्थकराणां निष्क्रमणे वार्पिकदानाय दातव्यानि भवन्ति तानीन्द्रा आतां भवन ददति अपयति । में मल्ली नाम के अरिहत प्रभु "में दीक्षा धारण करूँगा" ऐसा विचार कर रहें हैं (त जीयमेय तीयपच्चुप्पन्नमणागयाण सक्काण ३ अर ताणं भगवताण निरखममा गाना इमेयारुव अत्य सपयाण दलितए। इस लिये कालत्रयवर्ती देवेन्द्रों का परम्परागत यह आचार है कि दीक्षा लेने के लिये तत्पर हुए तीर्थकर प्रभुओं के माता पिताओं के घर अर्थ सपत्ति प्रदान करें देवेन्द्र जो अर्थ सपत प्रदान करते हैं (त जहा) उस का प्रमाण इस प्रकार है तीन सौ करोड, अट्ठासी करोड, आर अस्सी लाग्व स्वर्ण दीनारें । वार्षिक दान में तीर्थकरों के निष्क्रमण के समय में इतना द्रव्य इन्द्र उन के भवन पर लाकर रखते हैं। (तजीयमेय तीय पच्चुपन्नमणा गयाण सक्काणं ३ अरहतार्ण भगव ताण निक्खममाणाना इमेयारुव अत्थसपयाण दलित्तए) એટલા માટે કાળવ્રયવર્તી દેવેન્દ્રોના પર પરાથી ચાલતે આવેલા આ પ્રમાણેને આચાર છે કે તેઓ દીક્ષા લેવા માટે તૈયાર થયેલા તીથ કર પ્રભુએના માતા-પિતાને અર્થ સપતિ અર્પણ કરે તે પ્રમાણે ઈન્દ્ર અર્થ સપત્તિ અપે' छ (त जहा) तनु प्रभार भाप्रमाणे छ । यसो ४२७, ४ा 33 मन એિશી લાખ સ્વર્ણચંદ્રાઓ વાર્ષિક દાનમા. તીર્થકરેના નિષ્ક્રમણના વખતે આટલુ દ્રવ્ય ઈન્દ્ર તેમને ઘેર પહેચાડે છે,
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy