SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ ममगारधर्मामृतपिणी टी० अ० ८ मल्लोभगवदीक्षावसरणनिरूपणम् ५०७ एव सपेक्षते-विचारयतिस्म । सपेक्ष्य वैश्रमण देव शब्दयति, शब्दयित्वा, एवम्वक्ष्यमाणमकारेण, अवादीत्-हे देवानुप्रिय ! एव खलु जम्बूद्वीपे द्वीपे भारते वर्षे-भरतक्षेत्रे 'यावत्-अशीतिशतमहस्राणि दातुम् ' अर्हता भगरता निष्क्रमता त्रीणि कोटिशतानि अष्टाशीति कोटी जशीतिशतसहस्राणि दातु सर्वेपामिंद्राणा मर्यादाऽस्तीति भावः । तत् तस्माद् गच्छ खलु देवानुप्रिय ! जम्बूद्वीपे द्वीपे भारते वर्षे मिथिलायो राजधान्यां कुम्भकमाने इमामेतद्रूपामर्थसपद खलु 'साहराहि' सहर-मापय । सहत्य क्षिप्रमेव शीघ्रमेव मम ' एयमागत्तिय ' आज्ञप्तिका प्रत्यर्पय=ममाज्ञायाः प्रत्यर्पण कुरु ।। ___ ततस्तदनन्तर खलु स वैश्रम गो देवः शक्रेण देवेन्द्रेण देवराजे नैरमुक्तो हष्टः करतलपरिगृहीन दशनख शिर आवर्त मस्तकेऽजलिं कृत्वा यावत् 'पडिमुणेड' प्रतिशृणोति एव " करिग्यामि” इत्युक्त्या सीकरोति प्रतिश्रुत्य, जुम्मकान् (एव स पेहेइ, सपेहित्ता वेसमण देव सद्दावेह, सहावित्ता एवं षयासी) ऐसा विचार उस शक देवेन्द्र ने किया । कर के फिर उसने वैश्रमणदेव-कुवेर-को धुलाया-घुगकर उससे ऐसा कहा-(एव खलु देवाणुप्पिया । जबूद्दीवे दीवे भारहे वासे जाव असीतिं च सयसहम्साइ दलइत्तए) हे देवानुप्रिय ! इस जबूदीप नाम के द्वीप में भारत वर्षे क्षेत्र मे मिथिला नाम की नगरी है । उस के राजा कुभक के महल में मल्ली नाम की तीर्थकर प्रभु हैं वे दीक्षा लेने का विचार कर रहे हैं। इसलिये इन्द्रों का यह परम्परागत नियम है कि वे उन के निष्क्रमण महोत्सव के समय तीन सौ करोड़, अट्ठासी करोड, और अस्सी लाख स्वर्ण दीनारें वार्षिक दान में देने के लिये उन के माता पिता के भवन (एव सपेहेइ, सपेहिता वेसमा देव सदावेइ, सहावित्ता एव वयासी) તે શક દેવે આ પ્રમાણે વિચાર કર્યો અને ત્યારબાદ તેણે વૈશ્રમણદેવ કુબેરને બોલાવ્ય, બેલાવીને તેને કહ્યું – (एव खलु देवाणुप्पि या ! जूमदीये दीवे भारहे वामे नाव असीनि च सय सहस्साइ दलइत्तए) હે દેવાનુપ્રિય ! આ જ બૂઢીપ નામના દ્વીપમાં ભારતવર્ષ ક્ષેત્રમાં મિથિલા નામની નગરી છે ત્યાના રાજ કુંભકના મહેલમાં મતની નામના તીર્થ કર પ્રભુ છે તેઓ દીક્ષા લેવાનો વિચાર કરી રહ્યા છે એટલા માટે ઇન્દ્રોને આ જાતને પર પરાથી ચાલતે આવતે નિયમ છે કે તેઓ તેમના નિઝમણ મહેસવના વખતે ત્રણ કરોડ, ઈકન્યાશી કરોડ અને એ શી લાખ સોના મહેર વાર્ષિક કાનના રૂપમાં તેમને હા ઘેર પહોંચાડે
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy