SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ ५०६ वाताधर्म " - इति । तत्तस्मात् 'जीयमेय' जीतमेतत्-जीत मर्यादा-परम्परागत भावास एतत् एनमस्ति यद्- 'तीयपच्पन्नमनागपाणं अतीत प्रत्युत्पचा नागवानी =भूतवर्तमान भाविनों, कालयवर्तिनामित्यर्थः शक्राण देवेन्द्रार्णा देवराजानार यद् - अर्हतां भगवता निष्कामतामिमामेवभूपा=वश्यमाणाम् ' अत्यसपयान' भरणसपया ' इति लुप्त द्वितीयान्तम्- अर्थसपद् खलु दातुम् या अर्हतो भगवन्तो निष्क्रमणाभिमुखा मरन्ति तदा तेरा मातापित्रो हेमपनयन्ति देवेन्द्रा इति मर्यादाऽस्तीत्यर्थः । इन्द्राः कियद्रव्य ददतीत्याकाङ्क्षायामाह जहाइत्यादि - तद्यथा । 1 तिष्णेन य कोडिंमया अट्ठासीति च होति कोडीओ । असिति च समसहस्सा इढा दलपति अरहाण ॥ १ ॥ श्रीप्येन च कोटिशतान्यष्टाशीतिश्च भवन्ति कोटथ' । अशीतिश्च शतपस्राणि इन्द्रा ददति अवाम् ॥ १ ॥ श्रीणि कोटिशतात्रि, अष्टाशीति कोटयः, अशी विशव सहस्त्राणि स्वर्णदीनाराणि तीर्थकराणा निष्क्रमणे वार्षिकदानाय दातव्यानि भवन्ति तानीन्द्रा अर्हतां भनने ददति - अर्पयति । = में मल्ली नाम के अरिहत प्रभु " में दीक्षा धारण करूँगा " ऐसा विचार कर रहे हैं ( त जीयमेय तीयपच्चुप्पन्नमणागयाण सक्काण ३ अर ताणं भगवताण निःखममा गानों इमेयारूव अस्य सपयाण दलितए) इस लिये कालत्रयवर्त्ती देवेन्द्रो का परम्परागत यह आचार है कि वे दीक्षा लेने के लिये तत्पर हुए तीर्थकर प्रभुओं के माता पिताओं के घर अर्थ सपत्ति प्रदान करें देवेन्द्र जो अर्थ सुपत् प्रदान करते हैं ( त जहा ) उसे का प्रमाण इस प्रकार है तीन सौ करोड, अट्ठासी करोड, और अस्सी लाख स्वर्ण दीनारें । वार्षिक दान में तीर्थकरों के निष्क्रमण के समय में इतना द्रव्य इन्द्र उन के भवन पर लाकर रखते हैं। ( त जीयमेय तीय पच्चुपन्नमणा गयाण सक्का ३ भरतानं भगवा निक्खमाणाना इमेयारूव अत्यसपयाण दलित्तए) એટલા માટે કાળત્રયવર્તી દેવેન્દ્રોના પર પરાથી ચાલતા આવેલા આ પ્રમાણેના આચાર છે કે તેએ દીક્ષા લેવા માટે તૈયાર થયેલા તીર્થંકર પ્રભુમ્માના માતા-પિતાઓને અ સપત્તિ અર્પણ કરે તે પ્રમાણે ઈન્દ્ર અર્થ સપત્તિ અપે छे (त जहा) तेनु प्रमाणु भा प्रभारी हे " त्रास रोड, धरनाशी रोड ने એશી લાખ સ્વ મુદ્રા વાર્ષિક દાનમા, તીકરાના નિષ્ક્રમણુના વખતે આટલુ દ્રવ્ય ઇન્દ્ર તેમને ઘેર પહેાચારૂં છે
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy