SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ अभगारधामृतपिणी टीकाम०८ अक्षराजचरितनिरूपणम् पकरणरज्ज्वादिभिः परिकुर्वन्ति, सज्जयिला भाण्ड सकामयन्ति, स्थापयन्ति दक्षिणानुकूलेन वायुना यौव चम्पापोतस्थान-चम्पानगरीसमीपे नौकारतरणस्थान वर्तते तत्रैव पोत-नाव लम्बयन्ति-तीरस्थितानेकशङ्खघु रज्ज्वादिभिर्वद्धा स्थिरी कुर्वन्ति, लम्बयित्वा शकटीशाकटिक-लधुशकटबृहन्छकटाका समूह सज्जयन्तिपरिष्कुर्वन्ति, सज्जयित्वा तद् गणिम धरिम मेय परिच्छेद्य चतुर्विध भाण्ड शकटी शाकटिके शकटसमूहे सकामयन्ति स्थापयन्ति सक्राम्य यापद् महार्य माभृत दिव्य देवेन दत्त कुप्डदयुगल च गृह्णन्ति, गृहीत्वा चम्पानगया प्रविष्टा चन्द्रछायाचन्द्रन्छा यनामाऽङ्गराजः = अगदेशाधिपतिस्तत्रोपागच्छन्ति, उपागत्य तन्महार्थ यावद् वहा आकर वे उन भवनो मे ठहर गये और वही रहते हुए वे अपनी फ्रयाणक गणिमादिरूप वस्तुओं का विक्रय करने लगे। और उनके विनय से जो मूल्य उन्हें प्राप्त होता था उससे दूसरी अपने व्य वहार के उपयोगी वस्तुओं को खरीदने लगे। इस तरह जब उन का सग्रह होचुका तर उन लोगों ने गाडी और गाडो को उनसे भरा-और भरकर मिथिला नगरी से प्रस्थित होकर जहा गभीरक नाम का पोत पत्तन था वहाँ आये । वहाँ आकर उन्होंने नौकायान को सज्जित किया (सज्जिता भड सकामेति, दक्षिणानुकलेण वाउणा जेणेव चपा पोयट्ठणे तेणेव पोय लति-लयित्ता सगडी० सज्जेति, सन्जित्ता त गणिम ४ सगडी० सकामेंति सक्राभित्ता जाव महत्थ पाहुड दिव्व च कुडल जुयल गिटित्ता जेणेव चदच्छाए अगराया तेणेव उवागच्छति । मज्जित રાજાની આજ્ઞા મેળવીને અરહનક સાયાત્રિકે જ્યા રાજ માર્ગની પાસે રાજ મહેલ હતો ત્યા પહેચ્યા ત્યાં જઈને તેઓ મહેલમાં રોકાયા અને ત્યાં રહીને જ તેઓ પિતાની વેચાણ માટેની વસ્તુઓનું વેચાણ કરવા લાગ્યા વેચાણથી તેઓને જે કઈ રકમ મળતી તેનાથી તેઓ પિતાના વેપાર માટેની બીજી વસ્તુઓની ખરીદી કરવા લાગ્યા આ પ્રમાણે વસ્તુઓને આ પ્રહ થયે ત્યારે તે લેકેએ ગાડીઓ અને ગાડાઓમાં વસ્તુઓ ભરી અને આ પ્રમાણે મિથિલા નગરીથી પ્રસ્થાન કરીને તેઓ જ્યા ગભીરડ નામે પતિ પત્તન હતું ત્યા ગયા ત્યા જઈને તેઓએ વહાણને તૈયાર કર્યું (सज्जिचा भड सकामेति दकिवणानुकलेण वाउणा जेणेन चपापोयट्टणे तेणेव पोय त्यति लनित्ता सगडी० सज्जेति सज्जित्ता त गणिम ४ सगडी सकामेति सफामित्ता जार महत्थ पाहुड दिव्य च कुडळजुयल गिण्डति गिदित्ता जेणेव चदच्छाए अगाराया तेणेव उगच्छति)
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy