SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ मनगारधर्मामृतवषिणी टीका ० महाबलादिपट रामस्वरूपनिरूपणम् ४६ राजान आसन् तद् यथा-(१) अचल , (२) धरण , (३) पूरणः, (४) वसुः (५) चै श्रमण , (६) अभिचद्रः, ते कीदृशा इत्याह-'सहजायया' सहजातकाः सह समानकाले समुत्पन्नाः, सहवर्धिताः, समानकाले वर्धिता', यावत्-'तेसिं अन्नया कयाइ एगयो सहियाण समुवागयाण सनिसन्माण सन्निविट्ठाण इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था-जन्न देवाणुप्पिया ! अम्ह सुह वा दुक्ख वा पवजा वा विदेसगमण वा समुपज्जइ, तन्न, ' इत्यन्तस्य पाठस्य सग्रहः । तेपाम् अन्यदा क्दाचित् एक्तः सहितानां समुपागतानां सनिपण्णाना सनिविष्टानाम् अयमेत दूपः मिथः कथासमुल्लापः समुदपद्यत इतिछाया । एकत:-एकत्र-एकस्मिन् स्थाने सहिताना-मिलिताना, समुपागताना सप्ताना मध्ये एकस्य कस्यचिट भवने कार्यरशात् सप्राप्ताना, सनिषण्णानाम्-उपविष्टाना, सनिविष्टाना-स्थिरसुखासनस्थितानाम-अयमेतद्रूपान्वक्ष्यमाणस्वरूप मिथः कथासमुल्लापः परस्परवार्ता लापः समुदपद्यत अभवत् , इत्यर्थः । यत् खलु देवानुमिया ! अस्माक सुख वा दुःख वा प्रव्रज्या वा विदेशगमन वा समुत्पद्यते, वत् खलु अस्माभि. 'एगयो उस महाबल राजा के ये छह पाल मित्र राजा थे। (तंजहा अयले, धरणे, पूरणे, वसु, वेसमणे अभिचदे सहजायया, सहवड़िया जाव कम्हेहिं एगयओ समेच्चा णित्थरियव्य त्ति कटु अन्नमन्नस्सेयमट्ट पडि सुणेति ) उनके नाम ये हैं- (१) अचल, (२) धरण (३) पूरण (४) वसु (५) वैश्रमण (६)ये अभिचद्र । सब महाबल राजा के साथ उत्पन्न हुए थे,और उन्ही के साथ २ बढे हुए थे। एक समय सर ये सबके सब किसी कार्यवश एक स्थान पर एकत्रित हुए तो परस्पर में इन सब ने ऐसा विचार किया-कि चाहे सुख कारक कार्य हो या दुःख कारक कार्य हो, प्रव्रज्या लेना हो या परदश जोना हो चाहे इनमें से कोई भी (तजहा अयले,धरणे, पूरणे, वसु, वेसमणे, अभिचदे सहजायया सह वडिया जाव अम्हे हिं एगयओ समेच्चा णित्यरियच त्ति कटुअन्न मन्न स्सेयमह पडिसुणैत्ति तेमना नाभा २मा प्रमाणे -(१) अयस, (२) ५२, (७) ५२९], (४) વસુ, (૫) વૈશ્રમણ, (૬) અભિચક આ બધા મહાબલ રાજાની સાથે જ જન્મ્યા હતા, અને તેમની સાથે જ મેટા થયા હતા, એક વખતે જ્યારે બધા કોઈ કાર્યવશ એક સ્થાને એકઠા થયા ત્યારે તેઓએ વિચાર કર્યો કે દુખ કારક કે સુખ કારક ગમે તેવું કામ હોય પ્રત્રજ્યા ગ્રહણ કરવી હોય કે પરદેશ ખેડવું હોય, તે આપણે બધાએ સપને જ તે કામ સાથે રહીને કરવ
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy