SearchBrowseAboutContactDonate
Page Preview
Page 1018
Loading...
Download File
Download File
Page Text
________________ ७२ शोताधर्मकथासूत्रे ते मनसि सुख स्यात्तथा कुरुवेत्यर्थः । ततः सछ जितशत्रुर्यत्रेव स्त्रक गृहं वषो पागच्छति, उपागत्य सुबुद्धि शव्दयति, अन्दयित्वा एवमादत्-ए खलु है देवानुप्रिय ! मया स्थविराणामन्तिके धमोनिशान्तः सोऽपि च धर्मे इष्टः प्रतीष्टः, अभिरुचितः, तस्मादह मुण्डो भूत्या अगाराद् अनगारिता मनजामि, स्व च खलु किं करोपित या वाडा वर्त्तते इत्यर्थः । तत खलु मुद्धिर्जितशत्रु मेत्रमत्रादीत्तएण जियसत्तू जेणेव सरगिद्दे तेणेत्र उद्योगच्छ, उवागच्छिता, सुबुद्धि सदावेह, सद्दावित्ता एव वयासी- ए खलु देवाणुपिया | मए थेराण जाय पवज्जामि, तुम णं किं करेसि, तरण सुरुद्वी जियसत्तू एव वयासी- जाव के अन्ने आहारे वा जान पव्वज्जामि, त जण देवाणुपिया ! जाव पव्वति गच्छह ण देवाणुपिया ! जेह पुत च कुडुंबे ठावेहि ठावत्ता सीय दुहिता ण मम अतिए पाउन्भवइ ) स्थविरों ने कहा- हे देवानुप्रिय ! यथा सुख-तुम्हें जैसे सुख हो वैसा करो - हितावह कार्य में विलन करना उचित नही है । इसके अनतर वे जितशत्रु राजा वहाँ से अपने घर पर आये । वह आकर उन्होने अपने अमात्य सुबुद्धि को बुलाया बुलाकर उससे इस प्रकार कहा हे देवानुप्रिय | मैंने स्थविरों से श्रुतचारित्र रूप धर्म का उपदेश सुना है । वह धर्म मुझे बहुत ही अधिक इष्ट, प्रतीच्छित हुआ है। मेरे अन्तः करण में यह समा गया है । इस लिये मे अब मुडित होकर इस अगार अवस्था का परित्याग (अहा सुह, तएण जियसत्तू जेणेव सएगिहे तेणेत्र आगच्छ, उवागच्छित्ता सुबुद्धिं सहावे सद्दावित्ता एव वयासी एवं खलु देवाणुपिया ' मए येराण जाव पवज्जामि तुम ण किं करेसि, तएण सुमुद्धी जियस एव वयासी, जात्र के अने आहारे वा जाव वज्जामि त जण देवाणुप्पिया ! जाव पव्जयहिं त गच्छण देवाणु पिया ! जे पुत्त च कुडुने ठावेहि ठाविता सीय दुरुहिता ण मम अतिए पाउब्भवइ) સ્થવિરાએ રાજાને કહ્યુ કે હૈ દેવાનુપ્રિય ! ‘યથા સુખ' એટલે કે તમને જેમા સુખ મળતુ હોય તેમ કરે! સારા કામામા મેહુ કરવું ચેગ્ય નથી ત્યારપછી જીતશત્રુ રાજા પેાતાને ઘેર આવ્યા ત્યા આવીને તેઓએ પેાતાના અમાત્ય સુબુદ્ધિને એટલાન્ચે અને ખેલાવીને તેને આ પ્રમાણે કહ્યુ કે હું દેશાનુપ્રિય ! મૈં વિરાની પાસેથી શ્રુતચારિત્રરૂપ ધર્માંના ઉપદેશ સાભળ્યો છે તે ધર્મ મારા અતરમા તે મારા માટે ખૂબ જ ઈષ્ટ અને પ્રતિચ્છિત થઈ ગયા છે ખૂબ જ ઊંડે પહેાચી ગયા છે એટલે કે આત્માના પ્રતિ પ્રદેશમા તે વ્યાસ થઇ ગયા છે માટે હુ હુવે મુક્તિ થઈને આ અગાર અવસ્થાને ત્યજીને છન
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy