SearchBrowseAboutContactDonate
Page Preview
Page 1017
Loading...
Download File
Download File
Page Text
________________ अगरधर्मामृतवर्षिणी टी० अ० १२ खातोदकविषये सुबुद्धिदृष्टान्त' ७२६ यदि भवान् मनजति तदा मे कोऽन्य आधारो वा यावत् अहमपि ज्येष्ठपुत्र कुटुम्बे स्थापयित्वा भवता सार्द्ध मनजामि । जितशत्रु प्राह- तद् यदि खलु हे देवानुप्रिय ! यावत् मनजेः तद् गच्छ खलु हे देनानुमिय ! ज्येष्ठपुत्र च कुटुम्बे स्थापय, स्थापयित्वा शिविका दुरुझ ममान्तिके प्रादुर्भव, इति श्रुत्वा स सुबुद्धिरमात्यः राजाज्ञानुसारेण सर्वं कृत्वा याद प्रादुर्भवति । तत' खल जितशत्रः कौटुम्बिक पुरुषान् शब्दयति, शब्दयित्वा एवमवदत् - गच्छत खलु यूय हे देवानुप्रिया ! अदीनशत्रोः कुमारस्य राज्याभिषेकमुनस्थापयत यावत् ते राजाज्ञा प्राप्यादीनशत्रु कर जिन दीश धारण करना चाहता हूँ। कहो तुम्हारी क्या राय है ? जितशत्रु राजा की इस बात को सुनकर अमात्य सुबुद्धि ने उनसे कहा - यदि आप दीक्षा धारण करना चाहते है, तो अन मेरे लिये आपके सिवाय और कौन दूसरा आधार हो सकता है । अतः मैं भी अपने ज्येष्ट पुत्र को कुटुब मे अपने स्थान पर स्थापित कर आपके साथ ही दीक्षित होना चाहता हूँ । अमात्य सुबुद्धि की इस भावना को सुन कर जितशत्रु ने उससे कहा- हे देवानुप्रिय । यदि तुम मेरे साथ ही दीक्षित होना चाहते हो तो जाओ और अपने ज्येष्ठ पुत्र को कुटुम्ब में स्थापित करो - स्थापित कर फिर शिचिका पर आरूढ हो मेरे पास आ जाओ । (जाव पाउन्भवइ, तएण जियसत्तू को चियपुरिसे सहावे, सदावित्सा एव वयासी - गच्छरण तुम्भे देवाणुपिया अदीणसत्तूस्स कुमारस्स रायाभिसेय उववेह जाव अभिसिंचति, जाव पव्वहुए, तए जियसत्तू एक्कारसअगाइ अहिज्जइ ) सुबुद्धि अमात्य ने राजा દીક્ષા ધારણ કરવા ઈચ્છુ છુ. મેલે તમારા શે! વિચાર છે ? છતશત્રુ રાજાની આ વાત સાભળીને અમાત્ય સુબુધ્ધિએ તેને કહ્યુ કે જે તમે દીક્ષિત થવા ઇચ્છે છે ત્યારે તમારા સિવાય ખીલે મારા કાણુ આધાર છે અથવા થઈ શકે છે? એટલા માટે હું પણ મેાટા પુત્રને કુટુબના વડા તરીકે નીમીને તમારી સાથે જ દીક્ષા સ્વીકારી લઉ છુ અમાત્ય મુધ્ધિની આ વાત સામળીને જીત શત્રુએ તેને કહ્યું કે હે દેવાનુપ્રિય ! જે મારી સાથે જ દીક્ષિત થવાની તમારી ઇચ્છા હાય તા તમે મેટા પુત્રને કુટુના વડા તરીકે નીમા અને ત્યારપછી પાલખી ઉપર સવાર થઈને મારી પાસે આવી જાવ (जान पाउव्भव, तएण जीनसत्तू कोडबियपुरिसे सदावे, सदावित्ता एव वयासी गच्छद ण तुभे देवाणुपिया अदीणसत्तूस्स कुमारस्स रायाभिसेय उबवेह जान अभिसिंचति ज्ञाव पव्त्रइए, तएण जियसत्तू एकारसअगाह अहिज्जइ )
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy