SearchBrowseAboutContactDonate
Page Preview
Page 1016
Loading...
Download File
Download File
Page Text
________________ ઉરહ शताधर्मकथासू ते मनसि सुख स्यात्तथा कुरु वेत्यर्थः । ततः सलु जितशत्रुर्यत्रैव स्वगृहं तव पागच्छति उपागत्य सुबुद्धि शब्दयति, शब्दयित्वा एवमादत्-एव खलु हे देवानुप्रिय 1 मया स्थविराणामन्तिके धर्मोनिशान्तः सोऽपि च धर्मे इष्टः, प्रतीष्टः, अभिरुचितः तस्मादः मुण्डो भूला अगाराद् अनगारिता मनजामि, त्र च खलु किं करोपित यावा वर्त्तते इत्यर्थः । तव खलु सुनुद्धिर्जितशत्रु मेमवादीत्तएण जियसत्तू जेणेव सगिहे तेणेव उवागच्छ, उवागच्छिता, सुबुद्धिं सद्दावेइ, सद्दावित्ता एव वयासी- एव ग्वलु देवाणुपिया ! मए थेराण जाव पवज्जामि, तुम ण किं करेसि, तरण सुबुद्धी जियसत्तू एव वयासी - जाव के अन्ने आहारे वा जान पव्वज्जामि, त जडण देवाणुपिया ! जाव पवयहि त गच्छह ण देवाणुपिया ! जे पुरा च कुटुंबे ठावेहि ठावत्ता सी दुरुहिता मम जति पाउन्भवइ ) स्थविरों ने कहा- हे देवानुप्रिय । यथा सुख-तुम्हें जैसे सुख हो वैसा करो - हितावह कार्य मे विलन करना उचित नही है । इसके अनतर वे जितशत्रु राजा वहाँ से अपने घर पर आये । वह आकर उन्होंने अपने अमात्य सुबुद्धि को बुलाया बुलाकर उससे इस प्रकार कहा हे देवानुप्रिय | मैंने स्थविरों से श्रुतचारित्र रूप धर्म का उपदेश सुना है । वह धर्म मुझे बहुत ही अधिक इष्ट, प्रतीच्छित हुआ है । मेरे अन्तः करण में वह समा गया है । इसलिये में अब मुडित होकर इस अगार अवस्था का परित्याग (अहा सुह, तएण जियसत्तू जेणेत्र सएगिदे तेणेत्र आगच्छ, उवागच्छित्ता सुबुद्धिं सदावे सहा वित्ता एव वयासी एव खलु देवाणुपिया ! मए येराण जाव पवज्जामि तुम किंकरेसि, तएण सुबुद्धी जियसत्तू एव वयासी, जाव के अने आहारे वा जाव वज्जामित जइण देवाणुप्पिया ! जाव पव्त्रयहिं त गच्छहण देवाणु पिया ! जेठ पुत्त च कुडुने ठावेहि ठावित्ता सीय दुरुहित्ता ण मम अतिए पाउन्भवः) સ્થવિરાએ રાજાને કહ્યુ કે હૈ દેવાતુપ્રિય ! યથા સુખ ? એટલે કે તમને જેમા સુખ મળતુ હાય તેમ કરી સારા મામા મેઢુ કરવું ચેાગ્ય નથી ત્યારપછી જીતશત્રુ રાજા પોતાને ઘેર આવ્યા ત્યા આવીને તેઓએ પેાતાના અમાત્ય સુબુદ્ધિને મેલાવ્યે અને ખેાલાવીને તેને આ પ્રમાણે કહ્યુ કે હે દેવાનુપ્રિય 1 મે સ્થવિરેશની પાનેથી શ્રુતચારિત્રરૂપ ધર્મના ઉપદેશ સાભળ્યો છે તે ધ મારા અતરમા તે મારા માટે ખૂ જ ઈષ્ટ અને પ્રતિચ્છિત થઈ ગયા છે ખૂબ જ ઊંડે પહાચી ગયા છે એટલે કૈં આત્માના પ્રતિ પ્રદેશમા તે વ્યાસ થઈ ગયેા છે માટે હુવે મુતિ થઈને આ અગર અવસ્થાને ત્યજીને જીન
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy