SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ cHD ममगारधामृतवर्षिगोटोका अ. ४ गुप्ते द्रियत्वे कच्छपगालदष्टान्त. ७४३ ततः खलु ती पापश्रमालको द्वितीयमपि-द्वितीयवारमपि तृतीयमपितृतीयवारमपि, यावत् अत्र यावच्छब्दादयमर्थों बुध्यते, नौ श्रृगालौ यथोक्त प्रयासैस्तस्य कूर्म सस्य शरीरे कांचिदपि बाधां चमच्छेदमाकृतिवैरूप्यं वा कर्तुमक्षमौ तदा पुनद्वितीयवारमप्युद्वर्तनादिभिः संचाल्य नखदन्ताघातः पीडयितु प्रवृत्ती, किंतु कूर्मकस्य शरीरे पूर्ववत् कांचिदपि बाधां हानि वा कमक्षमौ, तदा पुनस्तृतीयवारमप्युद्वर्तनादिभिः संचाल्य पूर्ववन्नवैश्छेत्तुं दन्तैश्च खण्डशः कर्तुं प्रत्तौ, इति। यदा नो शक्नुतस्तस्य कूर्मकस्य काचिदपि आवाधां वा प्रवाधां या व्यावाधां वा उत्तादयितु छविच्छेदं वा कर्तुम्। एतत् सुगमम् ।। दांतो से उसे चीथा (काटा) भी इस तरह वे इन विविध व्यापारों द्वारा उस कच्छप को पीडित करने के लिये प्रवृत्त हुए तो भी वे उसका कुछ भी विगाड नहीं कर सके । (तएण ते पावसियालगो दोचपि तच्चपि जाव नो संचाएंति तस्स कुम्ममस्स किंचिवि आवाह' वा प्रवाहं वा वावाहं वा जाव छविच्छेयं वा फरेत्तए) तव दुबारा और तिबारा भी-बार बारभी-यावत् उसके शरीर में किसी भी प्रकार की आवाधा, प्रबाधा, अथवा--व्यावाधा यावत् छविच्छेद करने के लिये वे समर्थ नहीं हो सके । अर्थात् जिस प्रकार से उन्होंने प्रथम बार उद्वर्तन आदि व्यापार किये और बाद में वे नखों से काटने के लिये तथा दातों से उसे खण्ड २ करने के लिये प्रवृत्त हुए परन्तु वे उस कच्छप को कुछ भी आबाधा, प्रवाधा अथवा व्याबाधा नहीं पहुंचा सके यावत् उसके शरीर का छेदन भी नहीं कर सके-उसी प्रकार दुबारा भी इन्होंने वैसा ही તેને ફાડવાનો પ્રયત્ન કર્યો અને દાંતદ્વારા તેને કાપવાનો પ્રયાસ કર્યો. આ રીતે કાચબાને પીડિત કરવા માટે તેઓએ ઘણા પ્રયત્ન કર્યા છતાં તેઓ કાચબાને सडी पर नुसान पहयाडी शया. नहि. (तएणं ते पावसियालगा दोच्चापितच्चपि जाव नो संचाए ति तस्स कुम्मगस्स किंचिवि आवाहं वा पवाई वा पावाहं वा जाव छविच्छेयं वा करेत्तए) त्या२ मा मी0 पार बी२ मेट वा २ પ્રયત્ન કર્યા છતાં પણ તેના શરીરે આખાધા પ્રબાધા અથવા વ્યાબાધા તેમજ છવિ છેદ કરવામાં તેઓ સામર્થ્ય ધરાવી શક્યા નહિ. એટલે કે પહેલા જેમ ઉધ્વર્તન વગેરે વ્યાપાર દ્વારા અને પછી નખેથી ફાડવા માટે તેમજ દાંતથી તેના કકડા કરવા માટે તેઓએ પ્રયત્ન કર્યા પણ તેઓ કાચબાને કેઈ પણ જાતની આબાધા પ્રબાધા અથવા વ્યાબાધા પહોંચાડી શક્યા નહિ. અને તેના શરીરને કાપી શક્યા નહિ. આ રીતે તે પાપી શ્રગલેએ બીજી વાર પણું તે પ્રમાણે જ કાચબાને મારી
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy