SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ मनगारधर्मामृतवर्णिमीटीका अ ४ गुप्ते द्रियत्वे कच्छपथगालदण्टान्तः ७४१ कनिगोदादौ, अपि च खलु आगच्छति-प्राप्नोति बहूनि दण्डनानि, यावद् अनुपर्यः टति-पुनःपुनः ससारकान्तारे परिभ्रमति, यथा स कर्मकः अगुप्तेन्द्रियः। अन्न निर्ग्रन्थो मिर्ग्रन्थीत्युपलक्षणम्-तेन श्रावक श्राविकाऽपि वा संग्राह्या, तयोरपि देशतः पचेन्द्रियसंगोपनाधिकारात् ॥ मू. ११॥ मूलम्-तएणं ते पावसियालगा जेणेव मे दोच्चए कुम्मए तेणेव उवागच्छंति, उवागच्छित्ता तं कुम्मगं सव्वओ समंता उठव. त्तेति जाव दंतेहिं अक्खोडेति जाव करेत्तए, तएणं ते पावसियालगा दोच्चंपि तच्चंपि जाव नो संचाएंति तस्स कुम्मगस्त किचिवि आबाहं वा पबाहं वो वाबाहं वा जाव छविच्छेयं वा करेत्तए, ताहे संता तंता परितंता निम्विन्ना समाणा जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया ॥ सू. १२ ॥ . टीका--ततः खलु तो पापश्रृगालको यत्रैव स द्वितीय कूर्मकस्तत्रैवो. पागच्छतः, उपोगत्यतं कूर्मकं सर्वतः समन्तादुद्वर्तयतः, 'जाव दंतेहिं अक्खोडे ति पहिले की जा चुकी हैं। तथा परभव में--नरक निगोद आदि में-- वह अनेक दंडो को मात करता है और इस अनादि अनन्त संसार रूप कान्तार में भ्रमण करता रहता है। जैसे उसे अगुप्तं इन्द्रिय कर्मने अनेक विध दुःखोंको भोगा है । इस मूत्र में निग्रन्थ और निर्ग्रन्थी इन पदों के उपलक्षण से श्रावक और श्राविकाओं का भी. ग्रहण किया गया है क्यों की उन्हें भी एक देश की अपेक्षा इन्द्रिय गोपन का अधिकारी कहा गया है। सू. ११ ॥ હોય છે. આ બધા પદેની વ્યાખ્યા પહેલાં કરવામાં આવી છે. તેમજ તે પર લેકમાં પણ નરક નિગોદ વગેરેમાં પણ અનેક જાતની શિક્ષાને પાત્ર થાય છે, અને તે આ અનાદિ અનન્ત સંસાર રૂપી જંગલમાં ભ્રમણ કરતે રહે છે. જેમ તે અગમાંગ કાચબાએ અનેક દુઃખે અનુભવ્યાં છે તે જ પ્રમાણે તે પણ અનેક કષ્ટ અનુભવે છે. આ સૂત્રમાં નિર્ગથ અને નિર્ચથી આ બે પદના ઉપલક્ષણથી શ્રાવક અને શ્રાવિકાઓનું પણ ગ્રહણ કરવામાં આવ્યું છે. કેમકે તેમને પણ એક દેશની અપે ક્ષાએ ઈન્દ્રિય ગોપનના અધિકારી કહ્યા છે. સુ ૧૧. .
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy