SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथागमत्रे टीका - एवमेव = अनेन प्रकारेण खलु 'समणाउसो ! श्रमणायुष्मन्तः ! अहो आयुष्मन्तः श्रमणा । योऽस्माकं निर्ग्रन्थः = साधुर्वा निर्ग्रन्थी = साध्वी वा 'आयरिझायाणं' आचार्योपाध्यायानाम्, अन्तिके मत्रजितः सन् विहरति यदि पञ्च च तस्येन्द्रियाणि 'अगुत्ता' गुप्तानि विपयसेवनार्थे वहिः प्रवर्ति तानि भवन्ति, स खलु इह भवे = अस्मिन् लोके बहूनां श्रमणानां ४ भ्रमणादीनां चतुर्विधसंघस्येत्यर्थः ५ हीलनीयः ५ हत्यनन्तरं निन्दनीयः खिसनीयः गर्हणीयः परिभवनीयः इत्येषां संग्रहः एषां पदानां व्याख्या मागुक्ता । परलोके नर ७४० इस प्रकार गुप्तागवाले कूर्मक की कथा प्रकट कर भगवान धर्मोपदेश करते हुए कहते हैं । 'एवामेव समणाउसो' इत्यादि । , टीकार्य - ( एवमेव इसी प्रकार से (समणाउसो) हे आयुष्मंत श्रमणो ! (जो अहं निग्रंथो वा निग्गंधी वा आयरियउवज्झायाणं प्रतिए पन्नइए समाणे वर पंच से इदिया अगुत्ता भवंति ) जो हमरा निर्ग्रन्थ साधु अथवा साचीजन आचार्य उपाध्याय के पास मत्रजित होता हुआ विहार करता है । यदि उसकी पाचों इन्द्रियां अगुप्त हैं-विषय सेवन के लिये पहिःप्रवर्तित होती है -- (से ण इहभने चेत्र बहूणं समनोगं होलगिज्जेपरलोए वियणं आगच्छद बहूणि दंडणाणि जाव अणुपरिग्रह जहा से कुम्मर अगुतिदिए तो वह इस भव में अनेक श्रमणों द्वारा - चतुर्विध संघ द्वारा -- हीलनीय होता है, निदंनीय होता है, खिसनीय होता है गर्हणीय होता है और परिभवनीय होना है । इन समस्त पदों की व्याख्या આ રીતે અણુપ્તાંગ વાળા કાચબાની કથા કહેતા ભગવાન ધર્મોપદેશ કરતાંકહે 'एवामेव समणाउसो' । इत्यादि । (समणाठमो) हे आयुमंत श्रभो।। आवरियउवज्झायाणं अंतिए पत्र टीअर्थ - (एचामेत्र) मा रीते (जो थम्हं निग्गंधी वा निग्गंधीवा इए समाणे विरह पंचयसे इंदिया अगुत्ता भवति) ने गभारा निर्ऋथ साधु * નિગ્રંથ સાધ્વી જને આચાર્ય અથવા ઉપાધ્યાયની પાસે પ્રજિત થઈને વિહાર કરે છે, અને જે તેની પાચે ઇન્દ્રિયે અગુપ્ત છે એટલે કે વિષયસેવન માટે બહાર प्रवृत्त थाय छे. (सेणं इहभवे चैव यहूणं समणाण हील णिज्ने ५ परलोए विणं आगच्छ बहूणि दंडणणि जाव अणुपरियह जहा से कुम्णए श्रगु तिदिए तो ते या लवभां धा श्रम वडे अनुविध अंधहारा-डीसनीय होय છે. નિંદનીય હાય છે, ખંસનીય હોય છે, ગહણીય હોય છે. અને પરિભવનીય t
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy