SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ - - अनगारधर्मामृतवर्षिणीटीका अ. ४. गुप्ते द्रियत्वे कच्छपथगालदुष्टान्त ७३९ विहाडेति' विघटयतः सिग्यादि विहाडेंति पर्यन्तपदसमुदायस्यायं भावार्थः तौ शृगालौ शीघ्रगत्या कच्छपसमीपमागत्य बहिष्कृतां ग्रीवां नखैराच्छिद्य दन्तैश्च खण्डशः कृत्वा कच्छपस्य पृष्ठभागं मस्तकंच विघटयता पृथक पृथक् कुस्तः । 'विहाडिका' विघटय्य कूर्मव रय पृष्ठम गं मरतकं च पृथकू पृथक २ कृत्वेत्यर्थः तं कर्म के जीविताद् प्राणेभ्यः 'ववरोति' व्यपरोपयतः वियो. 'जयतः, 'ववरोवित्ता' 'व्यपरोप्य प्राणेभ्यो वियोज्य गांसं च शोणितं च आहारयतः भक्षयतः ॥ सू. १० ॥ दृष्टान्तप्रदर्शनार्थमगुप्ताङ्गस्य कूर्मकस्थ कथामुपवर्ण्य भगवान् सदृष्टान्तं धर्मोपदेशं कुर्वन्नाह-'एवामेव समणाउसो !' इत्यादि । मूलम्-एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथीवा आयरियउवज्झायाणं. अंतिए पव्वइए संमाणे विहरइ, पंच य से इंदिया अगुत्ता भवंति, से णं इह भवे चेव बहूणं समणाणं ४ हिलणिजे ५ परलोगे वि य णं आगच्छइ, बहुणि दंडणाणि जाव अणुपरियदृइ जहा से कुम्मए अगुतिदिए ॥ सू. ११ ॥ और खंड २ कर उसके पृष्टभाग को--विघटित कर दिया। “सिग्धादि विहाडे ति" पर्यंतपद समुदाय का यह भावार्थ है-उन दोनों शृगालोंने शीघ्रगति से कच्छप के पास आकर के बाहर निकली हुई उसकी ग्रीवा को नख और दांतो से काटकर तथा खण्ड २ कर उसके पृष्ठ भागको मस्तक को अलग २ कर दिया (विहाडित्ता तं गम्मगं जीवियाओ ववरोवेति ववरोवित्ता मंसं च सोणियं च आहारेंति) अलग अलग उस कच्छपको उन्होंने माण रहित कर दिया-- भाण रहित करके उसका मांस और शोणित खव मनमाना खाया ॥ सु .१० ॥ तेना पाणने वश नाभ्यु. “सिग्धादि विहाडे ति" मा ५६ सभडाना मथ આ પ્રમાણે છે–અને શમાએ સત્વરે કાચબાની પાસે આવીને તેઓએ નખો અને દાંતથી કાપીને તેમજ કકડે કડા કરીને તેની ડેકના પૃષ્ટ ભાગને અને માથાને नु दु 0 नाभ्या. (विहाडित्ता तं कुम्मग जीवियाओ सरोवेंति, ववरोवित्ता मसंच सोणियच आहारेति) माम हा हा ४४ ४रीन ते अन्य બાને પાપી શ્રગલેએ નિપ્રાણુ બનાવી દીધો અને તેના માંસ અને લેહીને ખૂબ घरा घराने माधुः ॥ २॥ १० ॥
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy