SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ. २ श्रमणान्प्रति भग दुपदेश' ६६७ णिज्जे' अर्चनीया माननीयोऽभ्युत्थनादिना, बंदणिज्जे' वन्दनीयः ग्तुतियोग्यो गुणोत्कीर्तनादिना, 'पूणिज्जे पूजनीय: आदरणीयश्चरणस्पर्शादिना, 'पज्जुवासणिज्जे' पयुपासनीयः सेवनीय आहार वस्त्रपात्रादिभिर्भवति । परलोक ऽपि च खलु भवान्तरेऽपि 'वहूणि' बहूनि-बहुविधानि हत्थच्छेवणागि य' हस्तच्छेदनानि-करकृन्तनानि, 'कण्णच्छेयणाणि य' कर्णच्छेदनानि च 'नासा छेयणाणि य' नासाछेदणाणि च, एवं 'हिययउप्पाडणाणि य' हृदयोत्पाटनानि च हृदयविदारणानि 'वसणुप्पाडणाणि य' वृषणोत्पाटनानिच-अण्डकोषविदारणानि 'उल्लंबणाणि य' उल्लम्बनानि च उत्ऊर्ध्वप्रदेशे वृक्षशोखादौ लम्बनानिबन्धनानि उन्धनानीत्यर्थः 'ना' न 'पाविहिइ' प्राप्स्यति पूर्वोक्त दुःखानि न लप्स्यतइति भावः। 'अणाइय' अनादिकम् आदिरहितं च खलु 'अगवदग्गं' अनवदाम् अनन्तम्, दीहमद्धं' दीर्धाध्वानं चतुर्गतिलक्षणं दीर्धमार्गम्, गाण य साविगाण य अचणिज्जे वंदणिज्जे; पूयणिज्जे, पज्जुनासणिज्जे भवइ, परलोए वि य णं नो बहणि हत्थच्छेयणाणि य कण्णच्छेयणाणि य नासाच्छेयणाणि य एवं हियय उप्पाडणाणिय बसण्णुप्पाडणाणि य उल्लं वणाणि य पाविहिइ) वे निर्ग्रन्थ साधु और निर्ग्रन्थ साध्वि या महाराज इस लोकमे अनेक श्रमण और श्रमणीयों के श्रावक और श्राविकाओं के माननीय होते हैं, वंदनीय होते हैं, पूजनीय होते हैं पर्युपासनीय होते हैं तथा परलोकमे वे हस्तच्छेदसे कणच्छेदसे, नासिकाच्छेदसे बचते हैं । उनके हृदय नहीं विदारें जाते हैं, अंडकोष उनके नहीं विदारे जाते हैं न वे उर्ध्व प्रदेशरूप वृक्षादिकों की शाखा पर ही लटकाये जाते हैं। इस पूर्वोक्त समस्त दुःखोसे वे परे रहते हैं। (अणाइयं च णं अणवदग्गं दी चंदणिज्जे, पूणिज्जे, पज्जुवासणिज्जे भवइ, परलोए वि य णं नो बहूणि हत्थच्छेयणाणि य कण्णच्छेयणाणि य भासच्छेयणाणि य एवं हिययउप्पा. डणाणिय वसणुप्पाडणाणि य उल्लंवणाणि य पाविहिइ) ते निथ साधु भने નિગ્રંથ સાધ્વીઓ (મહારાજ) આ જગતમાં શ્રમણ અને શ્રેણીઓના તેમજ શ્રાવક અને શ્રાવિકાઓની વચ્ચે સન્માન યુકત પદ મેળવે છે અને તેઓ વંદનીય, પૂજનીય અને પર્ય પાસનીય હોય છે. તથા પરલેકમાં તેવા સાધુ-સાધ્વીઓ હસ્તચ્છેદથી બચી જાય છે. તેમના હૃદય અને અંડકે વિદીર્ણ કરવામાં આવતાં નથી અને તેમને ઊંચા વૃક્ષોની શાખાઓ ઉપર પણ લટકાવવામાં આવતા નથી. ઉપર કહેવામાં આવેલાં બધાં દુઃખોથી तेगा भुत २७ छ. (भणाइयं च ण अणवदग्गं दीहमद्धं चाउरतसंसारकंतारं
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy