SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ शाताधर्म कथाम मल्लालंकारविभूसे' व्यपगतस्नानोन्मदनपुप्पगन्धमाल्यालङ्कारविभूपः, तत्र'वनगद' व्यपगता परित्यक्ता-'हाणुम्मदणम्नानम् देशतः सर्वतो वा शरीर संस्काररूपम् उन्मर्दनं तैलादिभिः शरीरसंमर्दनम् 'पुप्फ' पुष्पाणि जपादिकुसुमानि, 'मल्ल' माल्यं-पुष्पमाला 'अलंकार' अलङ्काराणि-मणिमुक्ताद्याभशानि, त्तत्रिभूपा-गरीरशोभा येन स तथोक्तः-परित्यक्तस्नानादिसर्वश्रृङ्गारशोभा इत्यर्थः अस्यौदारिकगरीरस्य 'वण्णहेडं वा' वर्णहेतवे कान्त्याद्यर्थम्, 'वह वा' रूपहेनवे-आकृति सौन्दर्वार्थम्, 'विसयहे वा' विषयभोगार्थमशनं पानं खाद्य स्वायम्, एनद्रूपं चतुर्विधमाहारं 'नो' न 'आहारेई' आहरति, औदारिकशरीरस्य वर्णादिनिमित्तमाहारं न करोतीति भावः 'नन्नत्थणाणदमणचरित्ताणं वहणयाए' नान्यत्र ज्ञानदर्शनचरित्राणां बहनतायाः जानादिरत्नत्रयाराधनाया अन्यत्र न, ज्ञानाधाराधनं विहायाहारं न करोति किन्तु संयमयात्रानिहायमेव करोतीति तात्पर्यम् । सः खलु निग्रन्थो वा निग्रंन्धी वा इहलोके चैत्र बहुनां श्रमणानां श्रमणीनां श्रावकाणां च 'अञ्चहै वे आचार्य उपाध्याय के समीप आगारअवस्था से अनगार अवस्था धारण कर म्नान, उन्मर्दन, पुप्प, गन्ध, माला, अलंकार इन से शारीरिक भोमा करने का परित्याग कर (इमस्स ओरालियसरीरस्स नो बन्नउ वा स्वहे वा विसयद्देउ वा असण, पाण, खाइम. साइमं आहारमाहारेह नन्नत्य जाणदेसण चारित्ताणं वहणयाए ) इस औदारिक गरीर की काति के निमित्त, आकृति को सुन्दरता के निमित्त, अथवा विषय भोगों को भोगने के निमित्त अशन, पान, खाद्य और स्वाध रूप चतुर्विध श्राहार नहीं करते हैं किन्तु जान दर्शन और चारित्र को बहन कने के लिये करते हैं (से णं इहलोएचे। वहणं सनगाण समगोगं साब પાસેથી આગાર અવસ્થામાથી અનાર અવસ્થા ધારણ કરીને સ્નાન, ઉન્મર્દન, પુષ્પ; अन्यमा घरेशांसी पोथी शरीरने शगाबु छोडीन (इमस्स ओरालियसरीरम्म नो वन्नहेवा व वा त्रिमयदेउ वा अनणं. पागं. वाइम, साइमं आहारमाहारेइ नन्नत्य णाणदंसणचारित्नाणं वहणयाए) આ દારિક સાપને કાંતિવાળું બનાવવા માટે, આકૃતિને સુંદર બનાવવા માટે અથવા વિષમ ભેગે ભોગવવા માટે અશન, પાન, ખાદ્ય અને સ્વાદ્યરૂપ આ જાતના આહાર કરતા નથી, પણ જ્ઞાન, દર્શન અને ચારિત્ર્યની સિદ્ધિ માટેજ જેઓ આહાર વગેરે કરે છે, गइहलोए चेव बहूर्ण समगाणं ममणीणं सावगाणय माविगाण य अच्चणिज्जे
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy