SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधम कथानमः दीर्धाद्ध वा दीर्धकालिकम्, 'चाउरंत संसारकंतारं' चातुरन्तं संसारकान्तारंचातुर त वतुर्गतिरूपं ससार एवं कान्तारं-महारण्यं, तत-अटवीमित्यर्थः 'वीड. वइस्सई' व्यतिनिण्यति= व्यतिक्रमिष्यति मोक्ष यास्यतीति भावः, कथम् ? यथा स धन्यः सार्थवाहः । अत्र दृष्टान्तयोजना चैवम् इह मनुष्यक्षेत्र राजगृहनगररूपम् , तत्र साधुनीवो धन्यसार्थवाहस्वरूपः। शरीर शब्दादिविषयमवृत्तं सदविजयचौरः। अनुपमानन्दजनकत्वेन संघमः पुत्रः। ममितिगुप्तितपः शीलान्याभरणानि । संसारो जीर्णोद्यानम्। आननरूपो भग्नकूपः । तत्र अबसन्नपार्श्वम्थत्वादि प्रतिरूपनिकुञ्जपरिस्तो मायामृषादिरूषो पालुकाकक्षः। अष्टादशपापभेद प्रभेदाः सर्पाः । जीवशरीरयोरविभागे. हमद्धं चाटरंतसंसारकनारं धीइवडस्सइ जहा व से धण्णे सत्यवाहे एवं खलु जबू। समणेणं जाव संपत्तणं दोच्चस्म णायज्झयणस्स आयमहे पण्णत्तेत्तिवेमि) ऐसे जीव ही अनादि-अनंत इस चतुर्गतिरूप दीर्घमार्ग वाली भवाटवी को उलंघन कर देंगे। जसे धन्यसार्थवाह करेगा। इस दृष्टान्त को योजना यहां इस प्रकार करनी चाहिये । यह मनुष्य क्षेत्र राजधानी के नगर के समान है। इसमे धन्य सार्थ की तरह ये साधुरूप जीव हैं। मादिरूप विषयोंमे प्रवृत्त हुआ यह शरीर विजय चोर के स्थानापन्न है। अनुपम आनंद का जनक होने से सयम ही यहां पुत्र है। समिति, गुप्ति, ना तथा शील ये सब आभरण हैं । जीर्ण उद्यान की तरह यह संसार ४ । आस्रवही इसमे जीर्णरूर जैसा हैं। अबसन्न पासस्थ आदिकों की प्रवृत्तिरूप निकुंज से परिवृत हुआ मायामृषादिरूप मालुका कक्ष है । इसमे १८ पापम्थान के भेद प्रभेद ही सर्प है | जीव और शरीर का अविभाग वीइबइस जहा व से धणे सत्यवाहे एवं खलु जवु ! समणेण जात्र संपत्तेणं दोचस्स णायज्झयणस्स अयम पप्मात्ते तिवेमि) सेवा लव १ अनाद અનત રૂ૫ ચતુર્ગતિના દીર્ધમાગવાળા ભવાટવીને ઓળગશે જેમ કે ધન્ય સાર્થવાહ પિતાના સદાચરણથી સિદ્ધિ મેળવશે આ દૃષ્ટાત અહી આરીતે રજૂ કરવામાં આવે છે– આ મનુષ્ય જગત પાટનગર જેવું છે. આ જગતમાં ધન્યસાર્થવાહની જેમ સાધુરૂપ જીવો છે શબ્દ વગેરે વિષયોમાં પ્રવૃત્ત થતુ શરીર વિજય ચેરની જેમ છે ઉત્તમ સુખ આપનાર હવા બદલ સયમ જ આ મનુષ્ય જગત્ માટે પુત્રરૂપ છે સમિતિ, ગુણિ, તપ તેમજ શીલ આ બધા આભરણો છે જગતું જીણું ઉઘાન જેવું છે. આ જગત્ આવિધમે છે તે જ છ છે અસત્ત, પાસસ્થ વગેરેની પ્રવૃત્તિરૂપ નિકુજથી વી ટળાયેલે માથામૃષાવગેરે રૂપ–માલુકાકક્ષ છે આમા અઢાર વાપસ્થાનમાં ભેદ અને ઉપભેદ જ સાપ છે. જીવ અને શરીરનું અવિભાજ્ય રૂપે જે અવસ્થાન છે
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy