SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ५१४ ज्ञाताधर्मकथाङ्गसूत्रे यानीमानि राजगृहस्य नगरस्य बहिः 'गागाणि य' नागानिच-नागगृहाणो. त्यर्थः, एवं सर्वत्र विज्ञेयमः भूतानि च-भूतगृहाणि, यक्षाणि च यक्षगृहाणि, इन्द्राणि च-इन्द्रगृहाणि, स्कन्दानि च-स्कन्दगृहाणि, भद्राणि च-रुद्रगृहाणि शिवानि च-शिवगृहाणि, वैश्रमणानि च-वैश्रवणगृहाणि सन्ति, तत्र खलु बहूनां नागप्रतिमानांच यावत् वैश्रवणप्रतिमाना च - 'महरिह' महाहीं बहुमूल्यां 'पुप्फच्चणियं'. पुष्पार्च निकां-कुसुममेवां कृत्वा जाणुपायवडियाए' जानुपादपतितायाः-पादयोः पतिता-पादपतिता. जानुभ्या पादपतिना जानु पादपतिता=जानुनी भूमौ विन्यस्य प्रण तेत्यर्थः, तस्या मम एव वक्ष्यमाणप्रकारेण वक्तुं प्रार्थयितुं श्रेयः 'श्रेयः' इति पूर्वेण सम्बन्धः । तदेव दर्श यति--'जइ णं अह' इत्यादिना,-यदि खल अहं देवानुपियाः ! 'दारगं दारकं-निजकुक्षिसंजातं पुत्रं दारिका वा-पुत्रीं वा पयायामि प्रजनयामि प्रजनयियामीन्यर्थः 'तो णं' तहि खल अहं युप्मभ्यं 'जायं' यागं-सेवा परिजनों की महिलाओं के साथ मिलकर रानगृहनगर के बाहर जितने भी नागघर हैं, जितने भी भूत घर हैं, जितने भी यक्ष घर हैं, नितने भी इन्द्र घर हैं, जितने भी स्कन्द घर हैं, जिनने भी रुद्रघर हैं, जितने भी शिवघर है, जितने भी वैश्रमणघर है- और (तत्थगं बयणं नागपडिमाण य जाय वेसमणपडिमाण य) उनमें जिननी नाग देव की प्रतिमाएँ हैं यावत् वैश्रवण देव प्रतिमाएँ हैं उन सबको (महरिहं पुप्फच्चणिय करिना) बहुमूल्य पुष्पों से अर्चा करके (जाणुपायवडियाए एव वटनए) उनके पैरों में दोनो घुटने झुकाकार पडजाउँ और उनसे ऐसी प्रार्थना करू (जइणं अहं देवाणुप्पिया! दारगं वा दरिगंवा पयोयामि तो गं अहं तुभं जायं च दायं च माय च अक्खयणिहिं च પરિજનોની મહિલાઓની સાથે રાજગૃહ નગરની બહાર જેટલાં નાગ ઘરો છે, જેટલા ભૂતઘરો છે, જેટલા યક્ષ ઘરે છે, જેટલા કંદ ઘરે છે, જેટલા ઈન્દ્ર ઘરો છે, જેટલા યક્ષ ઘર છે, જેટલા રુદ્ર ઘરે છે, જેટલા શિવઘરે છે, અને જેટલા वैश्रम ध। छ तेम४ (तत्थणं वहूर्ण नागपाडिमाण य जाय वेसमण पडिमाण य) तेयोमा रेखi नाम था माडीने वैश्रम व सुधानी प्रतिभाये, छ, ते ५धी प्रतिभा-यानी (महरिहं पुप्फच्चणियं करित्ता) भक्ष्य पुप्पोथी पू० ४शने (जाणुपायवडियाए एवं वइत्तए) तमना यणमा पने बूट टीने ५४ ons मने तेभने विनती ४३3 (जइणं अहं देवाणुप्पिया ! दारगं वा दारिगां वा पायायामि तो णं अह तुम्भं जायं च दायंच मायय अस्त्र
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy