SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ ५९३ अनगारधर्मामृतवर्षिणीटीका अ २ स. ५ घन्यासार्थवाहीविचार. सञ्चितपुण्याऽस्मि 'तो' इतः पूर्वमद्यावधि = एषां मध्याद् एकमपि शिशु वेष्ट कलापादेकमपि चेष्टनमेकमपि शिशुं वा न प्राप्ता 'तं तत् = तस्मात्कारणात् 'सेयं' श्रेयः=श्रेयस्करं शोभनं मम कल्ये प्रादुष्प्रभातायां रजन्यां यावत् 'जलंति' ज्वलते'=सूर्योदये सति धन्यं मार्थवाहमापृच्छ्य धन्येन सार्थवाहेन 'अन्भणुनाया' अभ्यनुज्ञाता = प्राप्तनिदेशा सती 'सुबहु ' = प्रकार बहुलं 'विउल' विपुलं = मचुरम् अशनपान खाद्यस्वाद्यम् ' उबक्खडावेत्ता = उपस्कार्य चतुर्विधमाहारं निष्पाद्य 'सुबह' सुबहुम् = बहुप्रकारकं पुष्पवत्रगन्धमाल्यालंकारं गृहीत्वा बहुभिर्मित्रज्ञातिनिजकस्वजन सम्बन्धिपरिजन महिलाभिः सार्द्ध संपरिवृता है ऐसी हूं नोअभी तक इस प्रकार की चेष्टा संपन्न बालको में से एक भी चेष्टा विशिष्ट और मीठी तोतली वाणी बोलने वाले शिशु को नही पा सकी हु । (तं सेयं मम कल्लं पाउप्पाभायाएः रयणीए जाव जलते घण्णं सत्यवाहं आपुच्छित्ता घणेणं सत्थवाहेणं अन्भणुन्नाया समाणी सुबहु त्रिपुलं असणपाणखाइमसाइमं उबक्खडावेत्ता) तो मुझे यही श्रेयस्कर है कि मैं कुल प्रभात होते ही -- सूर्यके उदित होने पर धन्यम्पर्थवाह से पूछकर और उनकी आज्ञा प्राप्त कर अशन, पान, खाद्य और स्वाद्य इस तरह चार प्रकार का आहार निष्पन्न करा कर (सुबहु पुष्पवत्थगधमल्लालंकारं महाय बहूहिंमित्त नाइ - नियग-सयण-संबंधि- परिजण महिलाहिं सद्धि संपरिवुडाजाई इमाई रायगिहम्स नयरम्स बहिया णागाणि य भूयाणि य जक्खाणि य इंद्राणि य खंदाणि य रुद्दाणि य) और पुष्प, वस्त्र, गंध, माला, एवं अंलकार को लेकर अपने अनेक मित्र, ज्ञाति निजक, स्वजन संबन्धी છું, કેમકે હજી એવી માળ ચેષ્ટાએ કરનાર ખાળામાંથી મેં એક પણુ ખાળક भेज नथी. (तं सेयं मम कल्लं पाउप्पभायाए रयणीए जात्र जलं सत्वा आपुच्छित्ता घण्णेणं सत्थवाहेण अन्भणुन्नाया समाणी सुवहु विपुले असणपाणखाइमसाइमं उवक्खडावेत्ता ) भेवी स्थितिमा મને એ જ ચિત લાગે છે કે આવતી કાલે સવારે સૂરજ ઉદ્દય પામતાં ધન્ય સાવાને પૂછીને તેમની આજ્ઞા મેળવીને અશન, પાન ખાદ્ય અને સ્ખાદ્ય આ રીતે ચાર જાતના આહાર તૈયારકરાવડાવીને (सुबहु पुप्फवत्थ गंध मल्लालंकारं गहाय बहूहिं मित्तनाइ नियगसयण संबंधिपरिजण महिलाहिं सद्धि सपरिवुडा जाई इमाई रायगिहस्स नयरस्स वहिया णागाणिय भूयाणि य क्खाणि दाणि य खंदाणि य रुद्दाणि य वेसमणाणि य) मने चुप्प वस्त्र, ગધ માળા અને ઘરેણાંઓ સાથે લઈને અનેક મિત્ર, જ્ઞાતિ, નિજક સ્વજન સંબંધી
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy