SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका भ. १७.४६ मेघमुने संलेखना विचारः यावत् तेजसा ज्वलति = उदिते, सूर्ये श्रमणं भगवन्तं महावीरं वन्दित्वा नमस्थित्वा श्रमणेन भगवता महावीरेणाभ्यनुज्ञातःसन् स्वयमेव पञ्चमहाव्रतान्यारुह्य गौतमादिकान् श्रमणान् निर्ग्रन्थी : = साध्वीच 'खामेत्ता' क्षामयित्वा, तथारूपैः 'कडाईहिं' कृतादिभिः पण्डितमरणोधतानां श्रमणानां निर्ग्रन्थानां पादपोपगमनादौ सहायकैः स्थविरैः। अयमाशयः - ये परीपहोपसर्गजिष्णवो वैयावृत्य करणशीलाः पादपोपगमनादौ घोरपरीषहोपसर्गेष्वपि तत्समाप्तिपर्यन्तं तत्कार्य सर्वथा सम्पाद्य वैयावृत्यकार्ये त्रिवारं परीक्षोत्तीर्णाः सन्तः, संस्तारकसिद्धिपर्यन्तं तत्रैव तिष्ठन्ति ते कृतादय उच्यन्ते । उक्तं च--- 'परी सहाइ विजई, वेयावच्च परायणो । तिक्खुत्तो य परिक्खाए, उनिन्नो जो सहायगो ॥ १ ॥ न य सिज्झइ. संभारी, ताव तत्थेव चिgs | तस्स संमत्तिपेरतं, सो कडाइत्ति बुच्च ||२||' इति । छाया -- परीषहादिविजयी, वैयावृत्त्यपरायणः । त्रिःकृत्वश्च परीक्षायां, उतीर्णा यः सहायकः ॥१॥ न च सिध्यति संस्कारः, तात्रतत्रैव तिष्ठति । तस्य समाप्तिपर्यन्तं यः कृतादिरित्युच्यते ॥ २ ॥ स्थविरैः सार्धं विउलं= विपुलनामकं राजगृहनिकट स्थितं 'पव्वयं' पर्वतं सूर्य के तेज से प्रकाशित होने पर प्रातःकाल ही - (सम३ वंदित्ता नर्मसिता समणं- भगवया महावीरेण अन्भणुन्नायस्स सयमेव पंचमहन्वयाई आरुहित्ता गोयमाइए समणे निग्गंथे निग्गंधीओ य खामित्ता तहाखवेहिं कडाई हिं थेरेहिं सर्द्धि) श्रमण भगवान् महावीर को वंदन कर तथा नमस्कार कर उन्हीं श्रमण भगवान महावीर से आज्ञापित होता हुआ पंचमहात्रानों पर आरूढ होकर निर्ग्रन्थ गौतमादिक श्रमणों से तथा निर्ग्रन्थी साध्वियों से अपने अपराधों की खमतखामणा कर कृतादि साधुओं के साथ (विउलं पव्त्रयं सणिउदय थतानी साथै ४ सवारे (समणं ३ वदित्ता नमसित्ता समणेणं भगवया महावीरेणं अन्भणुन्नायस्स समणस्स सयमेव पंचमहव्त्रयाई आरुहित्ता गोयमाइए समणे निग्गथे निग्गंधीओ य खामित्ता तहारू वेहिं कडाईहिं थेरेहिं सद्धिं) શ્રમણુ. ભગવાન મહાવીરને વંદન કરી તેમજ નમસ્કાર કરી તે શ્રમણુ ભગવાનની આજ્ઞા મેળવીને પચમહાનતા સ્વીકારીને નિગ્રંથ ગોતમ વગેરે શ્રમણાથી તેમજ નિ'થી સાધ્વીઓથી પોતાના અપરાધાની ખમત ખામણા કરીને કૃતાદ્ધિ સાધુઓની સાથે (विउलं पव्वयं सनियंर दुरुहित्ता सयमेव मेहघणसंनिभासं) रागृहनगरनी
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy