SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ५४० शाताधर्मकथागमो . मे उहाणे कम्मे घले वीरिए पुरिसकारपरक्कमे सद्धाधिइ संवेगे' तदस्ति तावन्मे उत्थानं, कर्म, बल, वीर्य, पुरुषकारः, पराक्रमः, श्रद्धा,धतिः, संवेगः. तद् अस्ति-विद्यते, यावत् अधुना अस्मिन् काले, वक्ष्यमाणमुत्थानादिकं 'मे' ममास्तीत्यन्वयः। किं तदुत्थानादिकं ? तदाह-उत्थानम् ऊ भवनरूपश्रेष्टाविशेषः, कर्ममनादिक्रिया, बलं-शरीरसामर्थ्य, वीर्य-जीवपरिणतिरूपउत्साहः, पुरुषकार: धर्माऽऽराधने समर्थोऽस्मी" त्यात्मपरिणामः, पराक्रमा म्वाभीष्टमाधनशक्तिरूपः, श्रद्धानपः संयमाराधनेऽभिरुचिः, धृतिः परीपहोपसर्गमन शक्तिः, यथार्थस्मरणशक्तिर्चा, संवेगा-विषयेष्वरुचिलक्षणः, सका. मनिर्भरारूप इत्यर्थः। 'त' तत-तम्माद, यस्मात् कारणादिदानोमुत्थानादिकंमम वर्तते, तस्मादित्यर्थः, 'जावता, यावता यावत्कालेन यावत्पर्यन्तं मे% मम अम्ति उत्थानादिकम्, तथा-यावदयं धर्माचार्यो धर्मोपदेशकः श्रमणो मगधान महावीरो निनामज्ञः 'मुहस्थी' सहस्ती-गन्धहस्तिसमानः, विहरति, नारता तावत्पर्यन्तममम श्रयः 'कल्ल' कल्ये प्रादुर्भूतप्रभातायां रजन्यां हैं। तो जबतक मुझ में उठने की शक्ति है, कर्म-गमनादि क्रिया करने की शक्ति है पल-शरीर सामर्थ्य है, वीर्य-जीव की परिणतिरूप उत्साह शक्ति है, पुरुपकार-धर्माराधन में समर्थ ऐसा आत्मपरिणाम है, पराक्रम - अपने अभीष्ट को माधन करने रूप शक्ति है-श्रद्धा-तप संयम के अाराधन में अभिमचि है-धति परीपद और उपसर्ग को सहन करने के लिये धैर्य हैअथवा यथार्थ स्मरणशक्ति है, संवेग-विपयों में अरुचिस्प सकामनिर्जरा हैऔर जब नक गन्ध दम्ती के ममानधर्मोपदेशक श्रमण भगवान महावीर जिन सर्वज-विद्यमान है (नावता) नवतक (मे सेयं कल्लं पाउप्पभायाए रयणीए जाव. तेयसा जलते मरे) मुझे यही श्रेयस्कर है में इस रात्रि के समाप्त होने पर तथा મારા ઉઠવાની તાકાત છે, કર્મ એટલે કે ગમન વગેરે ક્રિયાઓ કરવાની શકિત છે, બળ-શરીરમાં સામ છે, વીર્ય-જીવની પરિણતિરૂપ ઉત્સાહ શકિત છે, પુરુષાકારક ધમની આરાધનામાં સમર્થ હું આવું આત્મપરિણામ છે, પરાક્રમ–પિતાના અભિટની રાધના કરવાની શકિત છે, શ્રદ્ધતપ અને સંયમની આરાધનામાં રસ પડે છે, પતિ-પરી અને ઉપગને સહન કા માટે ધર્યું છે, અથવા તે યથાર્થ મરણ શિકિત છે, રોગ-વિયેમાં અરુચિરૂપ સકામ નિજંગ છે, અને ત્યાં સુધી ગંધહનીને જે ધર્મને ઉપદેશ પાપનારા શ્રમણ ભગવાન મહાવીર જિન સર્વન-જુદ છે. (मवता) यी (मे सेयं कम्तं पाउपभोयाए रयणीए नाय तेयमा जलते परे) भा। भाटे को RAND मा त्रि भार 4icr या सूर्यना
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy