SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ - अनमारयन' तवर्षिणीटोका अ.१ सू. ४७ मेघमुनेस्तप शरीरनर्णनम् ५३१ कीर्तयित्वा श्रमणं भगवन्तं महावीरं वन्दते नमस्यति बन्दित्वा नलस्थित्या बहुभिः षष्टाष्टमद्वादशैः मासार्धमासक्षपणैः विचित्रैस्तयः कर्मतिरात्मानं भावयनू विहरति ।मूत्र ४६॥ । ___ म्लम्-तएणं से मेहे अणगारे तेणं उरालेणं विउलेणं सस्सिरीएणं पयलेणं पग्गहिएणं कल्याणेणं सिवेणं धन्नेणं मंगल्लेणं उदग्गेणं उदारएणं उत्तमेणं महानुभावेणं तवोकम्मेणं सुक्के भुक्खे लुक्खे निम्मंसे निस्सोणिए किडिकिडियाभूए अद्विचम्मावणद्ध किसेधम णिसंतए जाए यावि होत्था। जीवं जीवेणं गच्छइ, जीवं जीवेणं चिटुइ, भासं भासित्ता गिलायइ, भासं भासमाणे गिलायइ, भासं भासिस्लामित्ति गिलायइ। मे जहा नामए, इंगालसगडिया वा कटुसगडिया वा पत्तसगडिया वा तिलसगडिया वा एरंड कहसगडिया वा उण्हे दिन्ना सुक्का समाणां ससई गच्छइ ससई चिटइ, एवामेव मेहे सइ, चदिना नमंसित्ता वहूहिं छट्टमदसमदुवालसेहिं मोसद्धमासखमणेहि विचित्तेहि तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ) इस प्रकार अनगार मेघकुमारने गुणरत्न रूप संवत्लर वाले तप कर्म को अच्छी तरह काय से स्पर्श किया पाला, शोधित किया, उसके पार को पाया उसका कीर्तन किया। यथामूत्र यथाकल्प यावत् कीर्तन करके फिर उन्होंने श्रमण भगवान् महावीर को वंदना की उन्हें नमस्कार किया। वदना नमस्कार करके इन विचित्र षष्टाष्ट अष्टम, दश द्वादश, मासार्ध मास क्षपणों से आत्मा को भावित किया। मूत्र ४६ किहित्ता समणं भगवं महावीरं, वंदइ, नमसइ, वंदित्ता नमंसित्ता बहूहि छहमदसमदुवाल सेहिं मासदमासखमणेहिं विचित्तेहिं तबोकम्मे हि अप्पाणं भावेमाणे विहरइ) मा प्रमाणे मनसार भेघमारे गुरत्न३५ सवत्सर વાળા તપકર્મને સારી રીતે કાયાથી સ્પર્ય કર્યું પાળ્યું, શોધિત કર્યું તેને પાર પામ્યા, તેનું કીર્તન કર્યું. યથાસૂત્ર યથાકલ્પ અને કીર્તન કરીને તેમણે ભગવાન મહાવીર સ્વામીને વદન અને નમસ્કાર કરીને આ અદ્ભુત ષટાબ્દ, અષ્ટમ, દશમ, દ્વાદશ માસામાસ પણેથી આત્માને ભાવિત કર્યો. એ સૂત્ર ૪૬ છે
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy