SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ७३० साताधर्म कथासूत्रे त्रयोदशमामाः सप्तदशदिनानि भवन्ति । पारणकदिवसास्तु त्रिसप्तति (७३) संख्यका इति बोध्यम् । थरिमन मासे अष्टमभकादितपसोर्यावन्ति दिनानि न पूर्यन्ते, तान्ति दिनान्यग्रेतनमासाद् गृहीत्वा पूरणीयानि, अधिकानि चाप्रेतन मासे यानि । उक्त च-- पणरस १५ वीस२० चवीस२४ चेत्र, चउवीस२४ पण्णवीसाय । चवीदद २४ एकवीसा,२१, चउबीमार४ सत्तवीसा य ॥१॥ तीमा:० तेत्तीसा३३ विघ, चवीस२४ छवीस२६ अष्टवीमा य२८ नीसा३० बत्तीसा३२ वि य, सोलसमासेसु तय दिवसा ॥२| पोडगमु मामा प्रथमे पाले तपसो दिवसाः पञ्चदश १५ । भवति, द्वितीये मासे विंशतिदिबमा भवन्ति, तृतीये मासे चतुर्विशतिदिवसाः, इत्यादि प्रमेणनि बोव्यम् । पन्नरन१५ दम१० ४८ छप्पं च५ चउरं४ पंचमु य निणि३ तिणिति३ । पचमु२ दो दो२ य ता, सोलरमासे मु पारणगा ||311 पोडगमु मानेषु-प्रथमे मासे पारणानां दिवसा:-प्रमेण पञ्चदश१५, दगा १-टाप्टादि क्रमेणेतिबोव्यम् । तनः खलु म मेघोऽनगारः गुणरत्न संवत्सर तपः कर्म यथामत्र सम्यक् कायेन र पुमति पालयति, गोधयति, कीर्तयति. यथामत्र यथा कल्पं यावत् के दिनों की संख्या ७३, होती है। जिस महीने में अष्टमभक्तादि तपम्या के जितने दिन रह-वे आगे के महीने से लेकर उतने दिनों की पूर्तिकर लेनी चाहिये। अधिक होने पर उन्हें आगे के मास में सम्मिलित कर देना चाहिये । 'पण्णरसवीम-हत्यादि ये गाथाएँ तपस्या और पारणा के दिनों ही संख्या बोधक है (नाणं से गेहे अणगारे गुणरमणसंवच्छरं नोकरम पाहात नाव मन्मं कारणं फामेट, पालेड, मोहेड, तीरेइ, मिट, अहानुन अमाप गार किहित्ता चपणं भगवं महावीरं, बंदर, नमं. ના નવ દિન અને શાન ત્રિમ હોય છે છાના દિગેની ચા તાતર હોય છે. જે નાં ભકત તપાસ્યાના જેટલા દિવસ ઓછા હોય, તેમની " . . તે તેટલ વિશની પૂર્તિ કરી લેવી જોઈએ વધારે દિવસે : ' मा ४२वा ने 'पणाखवीन' યાદિ ક ા ના અને પાયાના દિદની જગ્યા બતાવનારી છે. (amमामा गमावणमनोम्म आहामु जाय सम्म आपण हानः, मट. ग. ह. नी. नि, हामृनं, अहायाप्पं जाय
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy